Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.२० उ.५ सू०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभङ्गनि० ८८३ लघुकाः देशाः शीताः देशा उष्णाः देशः स्निग्धो देशा रूक्षा इति चतुर्दशः१४। सर्वः कर्कशो देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्ष इति पञ्चदशः १५। सर्वः कर्क शो देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशा रूक्षा इति षोडशः १६ । तदेवं गुरुत्वैकत्वेन लघुत्व हुत्वेन पोडश भगा भवन्ति १६ इति । 'सम्वे कक्खडे देसा कर्कशा, देशो गुरुका, देशा लघुकाः, देशाः शीताः, देशा उष्णाः, देशः स्निग्धः, देशाः रूक्षाः अथ श-'सीश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता हैऐसा यह १४ वां भंग है 'सर्वः कर्कशः, देशो गुरुक, देशा लघुकाः, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशो रूक्षः' अथवा-वह सर्वाश में कर्कश, एकदेश मे गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ऐसा यह १५ वां भंग है 'सर्वः कर्कशः देशो गुरुकः, देशाः लघुकाः, देशाः शीता, देश उडणाः, देशाः स्निग्धाः, देशाः रूक्षाः' अथवा-वह सर्वांश में कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ऐसा यह कर्कशः, देशो गुरुकः देशाः लघुकाः देशाः शीताः देशाः उष्णाः देश स्निग्धः देशाः रूक्षाः१४' पोताना सर्वा शथी ४४श मे शमां शु३ भने देशमा લઘુ અનેક દેશોમાં શીત અનેક દેશમાં ઉણુ એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ રીતે આ ચૌદમે ભંગ છે. ૧૪ मयत 'सर्वः कर्कशः देशो गुरुकः देशाः लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः१५' पोताना सशिथी ४४°श मेहेशमा १३ અનેક દેશોમાં લઘુ અનેક દેશમાં શીત અનેક દેશોમાં ઉણુ અનેક દેશોમાં નિષ્પ તથા એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. એ રીતે આ પંદરમે माय छे. १५ मा त 'सर्व: कर्कशः देशो गुरुकः देशाः लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः१६' पाताना सशिथी ते કર્કશ એક દેશમાં ગુરૂ અનેક દેશમાં લઘુ અનેક દેશમાં શીત અનેક દેશમાં ઉણ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ સાળમા ભંગ છે. ૧૬ આ રીતે ગુરૂ સ્પર્શના એકપણામાં અને લઘુ
શ્રી ભગવતી સૂત્ર : ૧૩