Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८६७ शीतोष्गयोरेकत्वाने कत्वाभ्यां लघुरुक्षयोः परस्परं व्यत्यासेन च चतुःषष्टि भङ्गाः करणीयाः ५ । एवम्-'सव्वे सीए सव्वे निद्धे देसे ककवडे देसे मउए देसे गरुए देसे लहुए' सर्वः शीतः सर्वः स्निग्धः देशः कर्कशः देशो मृदुकः देशो गुरुकः देशो लघुकः, 'एवं जाव सव्वे उसिणे सव्वे लुक्खे देसा कक्खडा देसा मउया देसा गरुया देसा लहुया' एवं यावत् सर्व उष्णः सर्वो रूसो देशाः कर्कशाः देशा मृदुकाः देशा गुरु काः देशा लकाः, 'ए चउमट्टि भंगा' एतेऽपि पूर्वोक्तप्रकारेण चतुःषष्टि भङ्गा भवन्तीति ६ । 'सव्ये ते छफासे तिन्नि चउरासिया भंगसया भवंति,' सर्वे ते पट्स्पर्श चतुरशीत्यधिकशतत्रयभंगा भवन्ति, प्रकृते षट्शीत उष्ण की एकता और अनेकता को लेकर के तथा लघुक और रूक्ष के परस्पर में व्यत्यास-फेरफार को लेकरके ये ६४ भंग किये गये हैं-यह पांचवीं चतुष्षष्ठि है इसी प्रकार से-'सव्वे सीए, सव्वे निद्धे, देसे कक्खडे, देले मउए, देसे गरुए, देसे लहुए' वह सर्कश में शीत, सर्वांश में स्निग्ध, देश में कर्कश, देश में मृदु, देश में गुरु और देश में लघु हो सकता है-यहां से लेकर एवं जाव सम्वे उसिणे सन्वे लुक्खे, देसा कक्खडा, देसा भया, देशा गरुया, देसा लहुया' यावत् वह सर्वांश में उष्ण, सर्वांश में रूक्ष, अनेक देशों में कर्कश, अनेक देशों में मृदु, अनेक देशों में गुरु और अनेक देशों में लघु स्पर्शवाला हो सकता है। यहां तक के कथन में भी ६४ भंग होते हैं यह छट्ठी चतुष्षष्ठि है इस प्रकार 'सम्वे ते छफासे तिनि चउरासिया भंगसया भवंति' इस प्रकार से थे छहों चतुष्पष्ठि के ६४-६४ भंगों के हिसाब ૬૪ ચોસઠ ભંગ થાય છે. આ ભંગમાં શીત અને ઉષ્ણ પદની એકતા અને
અનેકતાને લઈને આ ૬૪ ચોસઠ ભાગે બનાવવામાં આવ્યા છે. આ પાંચમી यही छ. मे प्रमाणे 'सव्वे सीए सव्वे निद्धे देसे कक्खडे से मउए
से गरुए देसे लहुर' ते पाताना सर्वा शथी शीत सर्वाशी स्निग्ध मे દેશથી કર્કશ એક દેશથી મૃદુ એક દેશથી ગુરૂ અને એક દેશથી લઘુ સ્પર્શ वाणी हाय छे. माथी मारलीन एवं जाव सव्वे उसिणे सव्वे लुक्खे देसा कक्खडा देसा म उया देसा गरुवा देपा लहुया' यावत् ते येताना સર્વાશથી ઉષ્ણ સર્વાશથી રૂક્ષ અનેક દેશો માં કર્કશ અનેક દેશોમાં મદ અનેક દેશમાં ગુરૂ અને અનેક દેશોમાં લઘુ સ્પર્શવળે હોય છે. અહિં સુધીના કથનમાં પણ ૬૪ એ.સઠ ભંગ થાય છે. આ છઠ્ઠી ચતુઃષષ્ઠી છે. એ शत 'सव्वे ते फासे तिन्नि चउरासिया भंगसया भवंति' मा शत मा छम्मे
શ્રી ભગવતી સૂત્ર : ૧૩