Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८६०
भगवतीसूत्रे उष्णस्य निवेशात् स्निग्धेन सह चत्वारः ४, स्निग्धस्थाने रूक्षं निवेश्यापि चत्वारः ४, इति षोडश भङ्गा जाताः १६ । एवं गुरुस्थाने लघु निवेश्य षोडश भङ्गाः कर्त्तव्या इति सर्वप्रथमप्रदर्शितप्रकारेण इहापि द्वात्रिंशद्भङ्गा भवन्तीति ३२, एषा चतुर्थी द्वात्रिशिका ।४। 'एवं सब्वे ते पंवफासे अट्ठावीसं भासयं भवइ' 'एवम्-उपर्युक्तप्रकारेण सर्वे ते भङ्गाः पञ्चस्पर्श अष्टाविंशत्यधिकशत (१२८) प्रमाणा भवन्तीति भावः ॥ ___ 'जइ छ'फासे' यदि षट् स्पर्शः बादरपरिणतोऽनन्तमदेशिको भवेत् तदा 'सव्वे कक्खडे सव्वे गरुर देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे १,' सर्वः कर्कशः सर्वो गुरुका देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्ष इति पद का निवेश करके स्निग्ध स्पर्श के साथ बनाये गए हैं, चौथे भंग स्निग्ध के स्थान में रूक्षपद को रख करके बनाये गये हैं इस प्रकार से पहिले १६ भंग बने हैं, इसी प्रकार से गुरु के स्थान में लघुपद को रखकर १६ भंग बना लेना चाहिये इस प्रकार सर्वप्रथम प्रदर्शित पद्धति के अनुसार यहां पर १६ भंग बन जाते हैं ऐसी यह चौथी छात्रिंशतिका है, इन चारों द्वात्रिंशतिका के भंगों की संख्या पंच स्पर्शों को आश्रित करके १२८ होती हैं। _ 'जइ छप्फासे' यदि वह बादर परिणत अनन्त प्रदेशिक स्कन्ध षट् स्पर्शवाला होता है तो-'सव्वे कक्खडे, सब्वे गरुए, देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे १' वह सर्वांश में कर्कश, सर्वांश में गुरु, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और સંબંધી પદને જવાથી અને સ્નિગ્ધ સ્પર્શને સાથે રાખીને બનાવવામાં આવે છે. ૩ થી ૪ ચાર ભાગે સ્નિગ્ધને સ્થાને રૂક્ષ પદને રાખીને બનાવવામાં આવ્યા છે. ૪ એ રીતે પહેલા સેળ અંગે ચોથી ચતુભગીમાં થયા છે. અને એ જ રીતે ગુરૂને સ્થાને લઘુ પર રાખીને ૧૬ સોળ ભેગે બનાજવામાં આવે છે. એ રીતે પહેલાં બતાવેલ પદ્ધતિ પ્રમાણે અહિંયા બીજા ૧૬ સેળ ભંગ બની જાય છે. એ રીતે આ ચેથી બત્રીસી પુરી થાય છે. આ ચારે બત્રીસીના કુલ ભંગેની સંખ્યા ૧૨૮ એકસો અઠયાવીસની થાય છે. ___'जइ छप्फासे' ने ते ६२ परिणत 4.1 प्रदेश २४५ ७ २५शपा। डाय तो ते मा प्रमाना छ १५शवाणी छे.-'सव्वे कक्खडे, सम्वे गरुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे१' साथी ते ४४० સર્વાશથી ગુરૂ એક દેશમાં ઠડે એક દેશમાં ઉષ્ણ એક દેશમાં સ્નિગ્ધ અને
શ્રી ભગવતી સૂત્ર : ૧૩