Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० ३०५ सू०८ अनन्त प्रदेशिकपुद्गलगत बर्णादिनि० ८५७ लघुकाः २, सर्वः कर्कशः सर्व उष्णः सर्व स्निग्धः देशा गुरुकाः देशो लघुकः ३, सर्वः कर्कशः सर्व उष्णः सर्वः स्निग्धो देशा गुरुकाः देशा लघुकाः ४, सर्वः कर्कशः सर्व उष्णः स रूशः देशो गुरुको देशी लघुकः १, सर्वः कर्कशः सर्व
कर्कशः, सर्व उष्णः सर्वः स्निग्धः, देशः गुरुकः देशाः लघुकाः २' सर्वांश में वह कर्क इ. सर्वांश में उष्ग, सर्वाश में स्निग्ध, एकदेश में गुरु और अनेक देशों में लघु स्पर्शवाला हो सकता है २, अथवासर्वः कर्कशः, सर्व उष्णः सर्वः स्निग्धः देशाः गुरुकाः देशः लघुरुः
३' सर्वांश में वह कर्कश सर्वाश में उष्ण, सर्वांश में स्निग्व, अनेक देशों में गुरु और एकदेश में लघु स्पर्शवाला हो सकता है ३ अथवा'सर्वः कर्कशः सर्व उष्णः सर्वः स्निग्धः, देशः गुरुकाः देशाः लघुकाः" इसके अनुसार वह सर्वांश में कर्कश, सर्वांश में उष्ण, सर्वांश में स्निग्ध, अनेक देशों में गुरु और अनेक देशों में लघु स्पर्शबाला हो सकता है ४, स्निग्ध की जगह रूक्षपद रखकर इसी प्रकार से चार भंग बनते हैं - जैसे 'सर्वः कर्कशः, सर्व उष्णः, सर्वो रूक्षः देशो गुरुकः देशो लघुकः १' सर्वांश में वह कर्कश, सर्वांश में उष्ण, सर्वांश में रूक्ष एकदेश में गुरु और एकदेश में लघु स्पर्शवाला हो
esor: सर्व : स्निग्धः देशः गुरुकः देशाः लघुकाः २' ते पोताना सर्वाशयी કૅશ સ્પર્શીવાળો સર્વાશથી ઉષ્ણુ સ્પર્શીવાળા સર્વાશથી સ્નિગ્ધ સ્પ વાળી એક દેશમાં ગુરૂ સ્પર્શીવાળો અને અનેક દેશેામાં લઘુ સ્પર્ધા વાળો હાય છે.૨ अथवा ते 'सर्व': कर्कशः सर्व उष्णः सर्वः स्निग्धः देशाः गुरुकाः देशः लघुकः ३' સર્વાશથી તે કશ સ્પર્શીવાળો સર્વાંશથી તે ઉષ્ણુ સ્પર્શીવાળો હાય છે, સર્વાશથી સ્નિગ્ધ પશવાળો અનેક દેશેામાં ગુરૂ સ્પ વાળા અને એક દેશમાં लघु स्पर्शवाणी हाय है. उ अथवा ते 'सर्व': कर्कशः सर्व' उष्णः सर्वः स्निग्धः देशाः देश गुरुका लघुकाः ४' सर्वांशी ते श स्पर्शवाजी सर्वाशथी उप
વાળો સર્વોશથી સ્નિગ્ધ સ્પર્શવાળો અનેક દેશમાં ગુરૂ પશ વાળો અને અનેક દેશેામાં લઘુ સ્પર્શીવાળો હાય છે. ૪ આજ રીતે સ્નિગ્ધ પદને સ્થાને રૂક્ષ પદની ચેાજના કરવાથી પણ ૪ ચાર ભગા થાય છે. તે આ પ્રમાણે છે, 'सर्व': कर्कशः सर्व' उष्णः सर्वो रूक्षः देशो गुरुकः देशो बहुकः १' ते पोताना સર્વાશથી કશ સ્પર્શીવાળી સર્વાશથી ઉષ્ણુ સ્પર્શવાળો સર્વાંશથી રૂક્ષ સ્પવાળા એકદેશમાં ગુરૂપવાળો અને એકદેશમાં લઘુ સ્પવાળો ડ્રાય
भ १०८
શ્રી ભગવતી સૂત્ર : ૧૩