Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८५५ कर्कशः सर्वः शीतः सर्वो रूक्षः देशो गुरुको देशो लघुकः १, सर्वः कर्कशः सर्वः शीतः सों रूक्षः देशो गुरुको देशा लघुकाः २, सर्वः कर्कशः सर्वः शोतः सर्वो रूक्षः देशा गुरुकाः देशो लघुकः ३, सर्वः कर्कशः सर्वः शीतः सो सक्षः देशा स्निग्ध, अनेक देशों में गुरु और एक देश में लघु स्पर्शवाला हो सकता है ३, 'सर्वः कर्कशः, सर्वः शीना, सर्वः स्निग्धः, देशाः गुरुकाः, देशाः लघु काः ४' इसके अनुसार वह सर्वाश में कर्कश, सर्शश में शीन, स श में स्निग्ध अनेक देशों में गुरु, और अनेक देशों में लघु स्पर्श. वाला हो सकता है ४, इसी प्रकार से स्निग्ध पद के स्थान में रूक्षपद का प्रयोग करके चार भङ्ग बनते हैं-जैसे सर्व कर्कशः सर्वः शीतः, सों रूक्षः, देशो गुरुकः, देशो लघुकः सर्वांश में वह कटोर, सर्वाश में शीन, सर्वाश में रूक्ष, एकदेश में गुरु और एकदेश में लघु हो सकता है १, अथवा-'सर्वः कर्कशः, सर्वः शीतः, सौ रूक्षा, देशो गुरुकः, देशाः लघुका २' सर्वोश में यह ककशा, सर्वांश में शीत, सर्वाश में रूक्ष, एकदेश में गुरु और अनेक देशों में लघु स्पर्शवाला हो सकता है २, अथवा-'सर्थः कर्कशः सर्वः शीतः सः रूक्षः, देशाः સર્વાશથી ઠંડા સ્પર્શવાળ સર્વાશથી સ્નિગ્ધ સ્પર્શવાળો હોય છે. અનેક દેશોમાં તે ગુરૂ સ્પર્શવાળો અને એક દેશમાં લઘુ સ્પર્શવાળ હોય છે. આ श्री यतुमान जी at छ. 3 44 ते 'सर्वः कर्कशः सर्वः शीतः सर्वः स्निग्धः देशाः गुरुकाः देशाः लघुकाः ४' पाताना सर्वा शथी ४४२ २५श'. વાળે સર્વાશથી ઠંડા સ્પર્શવાળે સર્વોશથી સ્નિગ્ધ સ્પર્શવાળે અનેક દેશોમાં ગુરૂ સ્પર્શવાળે અને અનેક દેશોમાં લઘુ સ્પર્શવાળ હોય છે. આ ત્રીજી બત્રીસીને ચે ભંગ છે. ૪ આ જ પ્રમાણે નિગ્ધ પદને સ્થાને રૂક્ષ પદને प्रयोग ३२पाथी ५१५ यार सनी थाय छे. ३ मा प्रमाणे छ.-'सव: कर्कशः सर्वः शीतः सों रूक्षः देशो गुरुकः देशो लघुकः१' ते पाताना साथी કઠોર સ્પર્શવાળે સવસથી ઠંડા સ્પર્શવાળે સર્વાશથી રૂક્ષ સ્પેશવાળે અને એક દેશમાં ગુરૂ પર્શવાળે તથા એક દેશમાં લઘુ રુપવાળે હેય છે, म त 'सर्व': कर्कशः सर्वः शीतः सर्वः शीतः सर्वो रुक्षः देशो गुरुकः देशाः लघुकाः२' घोताना शिथी ते ४३३॥ २५शवाणी साशी ४ સ્પર્શવાળ સર્વાશથી રૂક્ષ સ્પર્શવાળે એક દેશમાં ગુરૂ સ્પર્શવાળો અને એક देशमा ३६ २५शवाजो डाय छे. २ मया ते 'सर्व': कर्कशः सर्व: शीतः सर्व रूक्षः देशाः गुरुकाः देशो लघुकः३' पाताना सर्वाशयी ४४२॥ २५॥ वाणी
શ્રી ભગવતી સૂત્ર : ૧૩