Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८५४
भगवतीसूत्रे रूक्षेण सह गुरुकलघुकयोरेकत्वाने ताभ्यां पुनश्चत्वारो भङ्गाः ४ । एवम् षोडश १६, इत्येवं क्रमेण कर्कशवत् मृदकेनापि सह षोडश भङ्गाः कर्तगाः १६ । इत्येवमत्रापि द्वात्रिंशद्भङ्गाः करणीया इति, एषा तृतीया द्वात्रिंशिका ।३। तथाहिसर्वः कर्कशः सर्वः शीतः सः स्निग्धो देशो गुरुको देशो लघु १, सर्वः कर्कशः सर्वः शीतः सर्वः स्निग्धः देशो गुरु को देशा लघु काः २, सर्वः कर्कशः सर्वः शीतः सः स्निग्धः देशा गुरुकाः देशो लघुरु इति तृतीयः ३, सर्वः कर्कशः सर्वः शीतः सर्वः स्निग्धः देशा गुरु काः देशा लघु का इति चतुर्थः ४, एवं सः गुरु लघु पदों में एकत्व और अनेकत्व करके ४ भंग होते हैं, इस प्रकार से १६ भंग हो जाते हैं, इसी प्रकार से मृदुक के साथ भी १६ भंग होते हैं-इस प्रकार से तृतीय द्वात्रिंशतिका में ३२ भंग हो जाते हैं। वे ३२ भंग इस प्रकार से हैं-सर्वः कर्कशः, सर्वः शीतः, सर्वः स्निग्धः, देशो गुरुका, देशः लघुकः १, इस भङ्ग के अनुसार वह सर्वाश में कर्कश, सर्वांश में शीत, सर्वाश में स्निग्ब, एकदेश में गुरु और एकदेश में लघु स्पर्शवाला हो सकता है १ 'सर्वः कर्कश :, सर्वः शीतः, सर्वः स्निग्धः, देशो गुरुको देशाः लघुकाः २' इस भङ्ग के अनुसार वह सर्वाश में कर्कश, सर्वाश में शीत, सर्वाश मे स्निग्ध, एकदेश में गुरु और अनेक देशों में लघु स्पर्शवाला हो सकता है २, 'सर्व कर्कशः, सर्वः शीतः सर्वः स्निग्धः, देशाः गुरुकाः, देशो लघुः३' इसके अनुसार वह सर्वाश में का सर्वाश में शीत, सर्वाश में ૪ ચાર ભાગે થાય છે. ૩ એજ રીતે કશ ઉગ, રૂક્ષ, સ્પર્શની સાથે ગુરૂ લઘુ પદમાં એકપણું અને અનેકપણું કરવાથી પણ ૪ ભાગે થાય છે. આ પ્રમાણે આ સોળ ભેગો થઈ જાય છે. એજ રીતે મૃદુ સ્પર્શની સાથે પણ ૧૬ સોળ ભેગો થાય છે. આ રીતે આ ત્રીજી બત્રીસીના ૩ર બત્રીસ ભંગ घलय छे. ते पत्रीस मग मा प्रभार.-'सर्वः कर्कशः, सर्व: शीतः सर्वः स्निग्धः देशो गुरुकः देशः लघुकः १' ते पाताना साशयी है। પશવાળે સર્વાશથી ઠંડા સ્પર્શવાળ સર્વાશ ને સ્નિગ્ધ સ્પર્શવ ળ એક દેશમાં ગુરૂ પવાળે અને એક દેશમાં લઘુ સ્પર્શવાળ હોય છે. આ ત્રીજી भत्री मीन ५ म छे. ५॥ ते 'सः कर्कशः सर्व: शीतः सर्व: स्निग्धः देशो गुरुको देशाः लघुकाः२' पोताना शिथी नि २५ वाजे એક દેશમાં ગુરૂ સ્પર્શવાળે અને અનેક દેશમાં લઘુ સ્પર્શવાળ હોય છે. सील मत्रीसीना भी 1 छ. २ सर्व: कर्कशः, सर्व: शीतः, सर्व: स्निग्धः देशाः गुरुकाः देशो लघुकः३' पेताना सर्वाशयी ४४० १५शवाजा
શ્રી ભગવતી સૂત્ર : ૧૩