Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८५१ स्निग्धो देशः शीतः देशा उष्णाः २, सर्व कर्कशः सों लघुकः सर्वः स्निग्धो देशाः शीताः देश उष्णः ३, सर्व: काशः सर्यो लघुकः सर्वः स्निग्धो देशाः शीताः देशा उष्णाः४, एवं सर्वः कर्कशः सो लघु सः सो रूक्षः देशः शीतः देश है इसका द्वितीय भङ्ग इस प्रकार से है-'सर्वः कर्कशा, सर्वः लघुका, सर्वः स्निग्धः, देशः शीतः, देशा उगाः' इसके अनुसार वह सर्वाश में कर्कश, सर्वाश में लघु, सर्वा श में स्निग्ध, एक देश में शीत और अनेक देशों में उष्ण स्पर्शवाला हो सकता है २ इसका तृतीय भंग इस प्रकार से है-'सर्वः कर्कशः, सर्वः लघुकः, सर्वः स्निग्धा, देशाः शीताः, देश उष्णा३' इसके अनुसार वह सर्वांश में कर्कश, सर्वाश में लघु, सर्वाश में स्निग्ध, अनेक देशों में शीत और एकदेश में उष्ण स्पर्शवाला हो सकता है ३, 'सर्वः कर्कशः, सर्वो लघुकः, सर्वः स्निग्धः देशाः शीताः देशा उष्णाः' यह इसका चतुर्थ भंग है-इसके अनुसार वह सर्वाश में कर्कश, सर्वांश में लघु, सर्वांश में स्निग्ध, अनेक देशों में शीत और अनेक देशों में उष्ण पर्शवाला हो सकता है , इसकी चौथी चतुर्भगी इस प्रकार से है-'सर्व कर्केशः, सर्वो लघुकः, सर्वो रूक्षः, देशः शीतः, देश उष्णाः १' यह इसका पहिला भंग है, ५ A छ. १ ५५५'सर्वकर्कशः, सर्वः लघुकः सर्वः स्निग्धः देशः शीतः देशा उष्णाः२' सशिथी ४ २५० पाणी, सशिथी सधु १५. વાળ સર્વાશથી સ્નિગ્ધ પર્શવાળા એક દેશમાં ઠંડા સ્પર્શવાળો અને અનેક દેશમાં ઉષ્ણ પર્શવાળ હોય છે. આ રીતે બીજી બત્રીસીની ત્રીજી ચતુર્ભગીને मी म छे. २ म त 'सर्वः कर्कशः सर्वः लघुकः सर्व स्निग्धः देशाः शीताः देश उष्ण ३' साथी ते ४४२ २५शवाको सपशिथी લઘુ સ્પર્શવાળે સર્વાશથી નિષ્પ સ્પર્શવા અનેક દેશોમાં ઠંડા પવાળા અને એક દેશમાં ઉષ્ણુ સ્પર્શવાળ હોય છે. આ રીતે બીજી બત્રીસીની श्री सतुगीन बी 1 थाय छे. अथवा ते 'सर्वः कर्कशः, सर्वो लघुकः सर्व: स्निग्धः देशाः शीताः देशा उष्णाः४' पाताना सशिथीतेश પર્શવાળો, સર્વાશથી લધુ સપર્શ વાળે સર્વા શી નિષ્પ સ્પર્શવાળો અનેક દેશોમાં ઠંડા પશવાળે અને અનેક દેશોમાં ઉષ્ણુ સ્પર્શવાળ હોય છે. આ રીતે આ બીજી બત્રીસીની ત્રીજી ચતુર્ભગીને ચોથો ભંગ થાય છે. ૪
वे याथी तुमची मतावाभा मा छ.-'स: कर्कशः सर्वो लघुकः सर्वो रूक्षः देशः शीतः देश उष्णः१' सर्वाशी ते ४४०२५ का, सशिया
શ્રી ભગવતી સૂત્ર : ૧૩