Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका का श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० र शीताः देश उष्णः ३, सर्व कर्कशः सर्वो गुरुकः सर्वः स्निग्धो देशाः शीताः देशा उष्णाः ४ । सर्वः कशा, सर्वो गुरुकः, सों रूक्षः देशः शीतो देश उष्णः १ सर्व: कर्कशः सवो गुरुतः सनों रूक्षः देशः शीतो देशा उष्णाः २, सर्व सकता है २ इसका तृतीय भंग इस प्रकार से है-'सर्वः कर्कशः, सवों गुरुका, सर्वः स्निग्धः, देशाः शीताः देश उष्णः ३' इसके अनुसार यह सर्वांश में कर्कश, सर्वाश में गुरु, सर्कश में स्निग्ध, अनेक देशों में शीत और एकदेश में उष्ण हो सकता है ३, 'सर्वः कर्कशा, सर्वः गुरुक, सर्वः स्निग्धः, देशाः शीताः, देशा उष्णाः ४' यह चतुर्थ भंग है इसके अनुसार यह सर्वांश में कर्कश, सर्वाश में गुरु, सर्वांश में स्निग्ध, अनेक देशों में शीन और अनेक देशों में उष्ण हवाला हो सकता है ४, 'सर्वः कर्कशः, सर्वः गुरुका, सवों रूक्षः, देशः शीत: देश उष्णः १ यह द्वितीय द्वाविंशतिका की द्वितीय चतुर्भगी का प्रथम भंग है इसके अनुसार वह सर्वाश में कर्कश, सर्वांश में गुरुक, सर्वाश में रूक्ष, एकदेश में शीत और एकदेश में उष्ण स्पर्शवाला हो सकता है ? इसका द्वितीय भंग इस प्रकार से है-'सर्वः कर्कशः सो गुरुका, सों रूक्षः, देशः शीतः, देशाः उष्णाः २' इसके अनु सार वह सर्वाश में कर्कश, सर्वांश में गुरु, सर्वाश में रूक्ष और एक
म छ. २ ते 'सर्वः कर्कशः, सर्वो गुरुकः, सर्व स्निग्धः देशाः शीताः देश उष्णः३' सशिथी ते ४४२ २५वाणी, सर्वाशयी ४३ ५५ पाणी, સર્વાશથી સ્નિગ્ધ પશવાળે, અનેક દેશોમાં ઠંડા સ્પર્શવાળ અને એક દેશમાં ઉષ્ણુ સ્પર્શવાળ હોય છે. આ બીજી બત્રીસીને ત્રીજો ભંગ છે. ૩ अथवा ते 'सर्व': कर्कशः, सर्वः गुरुकः सर्वः स्निग्धः देशाः शीता देशा उष्णाः४' સર્વાશથી તે કર્કશ સ્પર્શવાળો સર્વાશથી ગુરૂ સ્પર્શવાળે, સર્વાશથી સ્નિગ્ધ સ્પર્શવા અનેક દેશોમાં ઠંડા સ્પર્શવાળો અને અનેક દેશમાં ઉષ્ણુ સ્પર્શ पागे। साय छे. मा श्री पीसीन। यो छ. ४ मया ते 'सव: कर्कशः सवः गुरुकः सर्वो रूक्षः देशः शीतः देश उष्णः१' ते पोताना सा. શથી કર્કશ સ્પર્શવાળે સર્વાશથી ગુરૂ સ્પર્શવાળે સર્વાશથી રૂક્ષ સ્પર્શવાળે એક દેશમાં ઠંડા પશવાળે અને એક દેશમાં ઉsણ સ્પર્શવાળ હોય છે, भाभी मत्रीसीनी भी जाना पडले छे. १ अथ ते 'सर्व': कर्कशः सर्वो गुरुकः, सर्वो रूक्षः देशः शीतः देशा उष्णाः२' ते पाताना સર્વાશથી કર્કશ સ્પેશવાળે સર્વાશથી ગુરૂ સ્પર્શવાળ સર્વાશથી રૂક્ષ સ્પર્શ
भ० १०७
શ્રી ભગવતી સૂત્ર : ૧૩