Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्र देशः स्निग्धो देशा रूक्षा इति द्वितीयः २ । सवों मृदुकः सवों गुरुकः सर्वः शीतः देशाः स्निग्धा देशो रूक्ष इति तृतीयः ३ । सो मृदुकः सवों गुरुकः सर्वः शीतः देशाः स्निग्धाः देशा रूझाः ४ इति चतुर्थः । षष्ठी चतुर्भङ्गीमाश्रित्य चत्वारो भङ्गाः, तथाहि-सवों माका, सवों गुरुकः, सर्व उष्णः, देशः स्निग्धः देशो रूक्षः १, सर्वो मृदुकः सर्वो गुरुकः सर्व उष्णः देशः स्निग्धः देशा रूक्षाः 'सर्वः मृदुकः, सर्वो गुरुकः, सर्वः शीतः, देशः स्निग्धः देशाः रूक्षाः २' यह द्वितीय भङ्ग है, इसके अनुसार वह सर्वाश में मृदु स्पर्शवाला, सर्वांश में गुरु स्पर्शवाला, सर्वांश में शीन स्पर्शवाला, एक देश में स्निग्ध स्पर्शवाला, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २ । 'सों मृदुका, सर्यो गुरुकः, सर्वः शीतः, देशाः स्निग्धाः, देशो रूक्षः ३' यह तृतीय भङ्ग है, इसके अनुसार वह सर्वाश में मृदुक स्पर्शवाला, सर्वाश में गुरु स्पर्शवाला, सर्वांश में शीत स्पर्शवाला, अनेक देशों में स्निग्ध स्पर्शवाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३, 'सर्वो मृदुकः, सर्वो गुरुकः, सर्वः शीतः, देशाः स्निग्धाः, देशाः रूक्षाः ४' यह चतुर्थ भंग है, इसके अनुसार वह सर्वाश में मृदु स्पर्शवाला, सर्वांश में गुरु स्पर्शवाला, सर्वांश में शीत स्पर्शवाला, अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४ इस प्रकार से यह पांचवीं चतुर्भगी है, छट्ठी चतुभंगी इस प्रकार से है-'सर्वो मृदुकः सर्वो गुरुकः, सर्व उष्णः, देशः स्निग्धः, देशो रूक्षा' देशाः रूक्षाः२' a यातना साथी भृढ २५ पाणी, सपा शथी शु३ २५।વાળે, સર્વાશથી ઠંડા સ્પર્શવાળે એક દેશમાં સ્નિગ્ધ પર્શવાળે અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ મૃદુ સ્પર્શના પ્રધાનપણાને पी. छ. २ अथवा 'सों मृदुकः, सर्वो गुरुकः, सर्व: शीतः, देशाः स्निग्धाः देशो रूक्षः३' साथी त मुटु २५शवाणो, सशिथी शु३ २५।વાળે સર્વાશથી ઠંડા સ્પર્શવાળે અનેક દેશમાં નિધ સ્પર્શવાળે અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ મૃદુ અને પ્રધાનપણાને श्री छे. ४२१॥ 'सर्वो मृदुकः सर्वो गुरुकः, सर्व शीतः देशाः स्निग्धाः देशाः रूक्षाः ४' ते पाताना सर्वा शथी भृढ २५शवाणे सर्वा शथी शु३ १५N. વાળે, સવસથી ઠંડા પવળો અનેક દેશમાં સ્નિગ્ય સ્પર્શવાળો અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ મૃદુ સ્પર્શના પ્રધાનપણાને ૪ ચા ભંગ છે. આ રીતે આ પાંચમી ચતુર્ભાગી થાય છે. છઠ્ઠી ચતુ. लगी मा प्रमाणे याय छे-'सों मृदुकः सर्वो गुरुकः सर्व उष्णः
શ્રી ભગવતી સૂત્ર : ૧૩