Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८३४
भगवतीस्त्र सवों रूक्षश्चेति चतुर्थो भङ्गः ४ । 'सब्वे कक्खडे सव्वे लहुए सव्वे सीए सम्वे निद्धे' स: कर्कशः सर्बो लघुकः सर्वः शीतः सर्वः स्निग्धः इति पञ्चमः । 'सव्वे कावडे सव्वे लहुए सव्वे सीए सव्वे लुक्खे ६' सर्वः कर्कशः सर्बो लघुक' सर्वः शीतः सों रूक्षश्चेति षष्ठो भङ्गः ६ । 'सव्वे कक्खडे सवे लहुए सव्वे उसिणे सव्वे निद्धे ७' सर्वः कर्कशः सो लघुः सर्व उष्णः सर्वः स्निग्धश्चेति सप्तमो भङ्गः ७ । 'सब्वे कवडे सव्वे लहुए सव्वे उसिणे सव्ये लुक्खे ८' सर्वः कर्कशः सों लघुकः सर्व उष्णः सों रूक्ष इत्यष्टमो भङ्गः ८ । 'सव्वे मउए सव्वे लुक्खे' या सर्वाश में कर्कश, सर्वांश में गुरु, सर्वाश में उष्ण और मर्वाश में रूक्ष स्पर्शवाला हो सकता है ४ यह चतुर्थ भंग है, या 'सव्वे कक्खडे, सव्वे लहुए, सव्वे सीए, सव्वे निद्वे' वह सर्वाश में कर्कश, सर्वांश में लघु, सर्वाश में शीत और सर्वाश में स्निग्ध स्पर्शवाला हो सकता है यह पांचवां भंग है 'सब्वे कक्खडे, सव्वे लहुए, सचे सीए, सम्बे लुक्खे' या वह सर्वाश में कठोर, सर्वाश में लघु, सर्कश में शीत और सर्वा श में रूक्ष स्पर्शवाला हो सकता है ऐसा यह छट्ठा भंग है 'सव्वे कक्खडे सव्वे लहुए सन्चे उसिणे, सव्वे निद्धे ७' या वह सर्वांश में कर्कश, सर्वाश में लघु, सर्वांश में उष्ण और सर्वाश में स्निग्ध स्पर्शवाला हो सकता है ऐसा यह सातवां भंग है या वह 'सब्वे कक्खडे, सव्वे लहुए, सव्वे उसिणे, सम्वे लुक्खे ८' लुक्खे४' अथवा सशिथी ते ४४ १५ पाणी, साथी शु३ २५ पाणी, સર્વાશથી તે ઉoણ સ્પર્શવાળે અને સર્વાશથી તે રૂક્ષ સ્પર્શવાળ હોય છે. मेरीत मा याथा 1 थाय छे. ४ अथवा 'सव्वे कक्खडे, सव्वे लहए, सव्वे सीए, सव्वे निद्धे५' त पाताना सशिथी ४४४ २५शवानी, सशिथी લઘુ-હલકા પશવાળે, સર્વાશથી ઠંડા સ્પર્શવાળે અને સર્વાશથી સ્નિગ્ધ थिए! २५शवाणे य छे. मी पाय छ. ५ 'सव्वे कक्खडे, सव्ये लहए, सव्वे सीए सम्वे लुक्खे६' अथवा त सशिथी ४ २५ वाण હોય છે. સવાશથી લઘુ-હલકા સ્પર્શવાળે સર્વાશથી ઠંડા પશવાળે અને सशथी ३क्ष २५श पाणडाय छे. मेश मा छटो छ.'सम्वे कक्खडे, सव्वे लहुए, सव्चे उसिणे सव्वे नि ७' ५॥ सी थी ४४श સ્પર્શવાળે સર્વાશથી તે લઘુ-હલકા સ્પર્શવાળે સર્વાશથી તે ઉણુ સ્પર્શ વાળે, અને સર્વાશથી સ્નિગ્ધ સ્પર્શવાળ હોય છે. એ રીતે આ સાતમે An छ. ७ 'सव्वे कक्खड़े, सव्वे लहुए, सव्वे उसिणे, सध्वे लुक्खे८'
શ્રી ભગવતી સૂત્ર : ૧૩