Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८३५ गरुए सव्वे सीए सव्वे निद्धे ९' सो मृदुकः सो गुरुकः सर्वः शीतः सर्वः स्निग्ध इति नवमो भङ्गः ९ । 'सम्वे मउए सव्वे गरुए सव्वे सीए सक्ने लुक्खे १०' सो मृदुकः सर्वो गुरुकः सर्वः शीतः सर्वो रूक्ष इति दशमो भङ्गः १० । 'सव्वे मउए सव्वे गरुए सव्वे उसिणे सव्वे निद्धे ११' सों मृदुकः सर्वो गरुकः सर्व उष्णः सर्व स्निग्ध इत्येकादशो भङ्गः ११ । सव्वे मउए सव्वे गरुए सम्वे उसिणे सव्वे लुक्खे १२' सर्वा मृदुकः सर्वो गुरुकः सर्व उष्णः सर्वो रूक्ष इति सर्वांश में कर्कश, सर्वांश में लघु, सर्वाश में उष्ण और सर्वाश में रूक्ष स्पर्शवाला हो सकता है-ऐसा यह आठवां भंग है या यह 'सव्वे महुए, सव्वे गरुए, सव्वे सीए, सव्वे निद्धे ९' सर्वाश में मधुर, सर्वाश में गुरु, सर्वांश में शीत, और सर्वाश में स्निग्ध स्पर्शवाला हो सकता है ऐसा यह ९वां भा है, या वह 'सवे मउए, सम्वे गरुए, सम्वे सीए सव्वे लुक्खे' सर्वाश में मृदु, सर्वाश में गुरु, सर्वाश में शीत, और सर्वांश में रूक्ष स्पर्श वाला हो सकता है ऐसा यह १० वां भंग है या वह-'सब्वे महुए, सव्वे गरुए, सब्वे उसिणे, सव्वे निद्धे ११' सर्वाश में मृदु, सर्वांश में गुरु, सर्वाश में उष्ण और सर्वाश में स्निग्ध स्पर्शवाला हो सकता है ऐसा यह ११ वां भंग है, या वाह-'सव्वे मउए, सब्वे गरुए, सव्वे उसिणे, सम्वे लुक्खे १२' सर्वाश में मृदु, सर्वाश में गुरु, सर्वाश में उष्ण और सर्वा श में रूक्ष स्पर्शवाला हो सकता है સર્વાશથી તે કર્કશ સ્પર્શવાળે સર્વાશથી લઘુ-હલકા સ્પર્શવાળ સર્વાશથી તે ઉષ્ણુ સ્પર્શવાળે અને સર્વાશથી તે રૂક્ષ પર્શવાળ હોય છે. એ રીતે
या मामी छ. ८ मा 'सव्वे महुए, सव्वे गहए, सम्वे सीए सवे निद्धे९' सशिथी ते भी। २५शाणा, सशथी शु३-मारे ९५ पाणी, સર્વાશથી તે ઠંડા સ્પર્શવાળે અને સર્વાશથી તે સિનગ્ધ-ચિકણા સ્પર્શવાળે हाय छ. मेरी मानवमा म छे.. मथवा ते 'सव्वे महुए, सम्वे गरुए, सव्वे सीए सम्वे लुक्खे १०' सशथी भृह-म २५शवाणी, સર્વાશથી તે ગુરૂ-ભારે સ્પર્શવાળે, સર્વાશથી તે ઠંડા સ્પર્શવાળો હોય છે. અને સર્વાશથી રૂક્ષ સ્પર્શવાળ હોય છે. આ દસમે ભંગ છે. ૧૦ અથવા त 'सव्वे महुए सव्वे गरुए, सव्वे उसिणे सव्वे निद्धे ११' पोताना सशिथी તે મધુર સંપર્શવાળો સર્વાશથી ગુરૂ-ભારે સ્પર્શવાળ સર્વાશથી ઉષ્ણ સ્પર્શ વાળે અને સર્વાશથી રૂક્ષ પશેવાળો હોય છે. આ અગીયારમે ભંગ છે. ૧૧ भय ते 'सव्वे महुर, सम्वे गरुए, सव्वे उसिणे, सव्वे लुक्खे१२' साथी
શ્રી ભગવતી સૂત્ર : ૧૩