Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ १०८ अनन्तप्रदेशिकपुद्गलगतषणादिमि० ८३९ इत्येवं प्रथमा चतुर्भङ्गी । 'सव्वे कक्खडे सम्वे गरुए सम्वे उसिणे देसे निद्धे देसे लुक्खे ४' सर्व: कर्कशः सबों गुरुकः सर्व उष्णो देशः स्निग्धो देशो रूक्ष इति द्वितीयचतुर्भङ्गयाः प्रथमो भङ्गः १ । सर्व: कर्कशः सो गुरुकः सर्व उष्णो देशः स्निग्यो देशा रूक्षा इति द्वितीय चतुर्भङ्गयाः द्वितीयो भङ्गः २, सर्वः कर्कशः सो गुरुकः सर्व उष्णो देशाः स्निग्धाः देशो रूक्ष इति द्वितीय चतुभैगयास्तृतीयो मङ्गः ३ । सर्वः कर्कशः सर्यो गुरुक सर्व उष्णो देशाः स्निग्धाः यह प्रथम चतुर्भङ्गी है वित्तीय चतुर्भङ्गी इस प्रकार से है-'सध्वे कक्वडे सम्वे गहए, सब्जे उसिणे, देसे निद्धे देसे लुक्खे १' इस भंग के अनु. सार वह सर्वा श में कर्कश, सर्वाश में गुरु, सर्वाश में उष्ण, एक देश में स्निग्ध और एक देश में रूक्ष स्पर्शवाला हो सकता है-यह द्वितीय चतुर्भगी का प्रथम भंग है 'सर्वः कर्कशः, सर्वः गुरुकः, सर्वः उष्णः, देशः स्निग्धः, देशाः रूक्षाः' इस भंग के अनुसार वह सर्वाश में कर्कश, सर्कश में गुरु, सर्वाश में उष्ण, एक देश में स्निग्ध
और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २ यह द्वितीय चतु. भंगी का द्वितीय भंग है । 'सर्वः कर्कशा, सर्वः गुरुकः, सर्व उष्णः, देशाः स्निग्धाः, देशो रूक्षः ३' इस भंग के अनुसार वह सर्वाश में कर्कश, सर्वाश में गुरु, सर्वाश में उष्ण, अनेक देशों में स्निग्ध और एक देश में रूक्ष स्पर्शवाला हो सकता है यह द्वितीय चतुर्भगी का तृतीय भङ्ग है ३, 'सर्वः कर्कशः, सर्वो गुरुकः, सर्व उष्णः, देशाः पहेली यतुमी छे. १ 'सब्वे कक्नडे, सव्वे गरुए, सव्वे उसिणे देसे निद्धे देसे लुक्खे१' साशमा त ४४१ २५० पाणी, सशिम शु३ २५शવાળે સર્વાશમાં ઉષ્ણ પર્શવાળો એક દેશમાં સ્નિગ્ધ સ્પર્શવાળો અને એક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ બીજા ચતુર્ભગ પ્રકારને પહેલે ભંગ छ. १ 'सर्वः कर्कशः सर्वः गुरुकः सर्व उष्णः देशः स्निग्धः देशाः रूक्षाः२' ते પિતાના સર્વાશથી કર્કશ પર્શવાળો સર્વાશમાં ગુરૂ-ભારે સ્પર્શવાળો, સવ'. શથી ઉષ્ણુ સ્પશવાળો એક દેશમાં સ્નિગ્ધ પશવાળો અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ બીજી ચતુર્ભગીને બીજો ભંગ છે. ૨. अथवा 'सर्वः कर्कशः सर्व गुरुकः सर्व उष्णः देशाः स्निग्धाः देशो रूक्षः३' તે પિતાના સર્વાશથી કર્કશ સ્પર્શવાળો સર્વાશમાં ગુરૂ સ્પર્શવાળો સર્વાશથી ઉષ્ણ સ્પર્શવાળો અનેક દેશમાં સ્નિગ્ધ-ચિકણા પશવાળો અને એક દેશમાં રક્ષ સંપર્શવાળો હોય છે. બીજી ચતુર્ભ"ગીને ત્રીજો ભંગ છે, ૩ 'सर्वः कर्कशः सर्वो गुरुकः सर्व उष्णः देशाः स्निग्धाः देशाः रुक्षाः४' ते
શ્રી ભગવતી સૂત્ર: ૧૩