Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८४०
भगवतीस्त्रे देशा रूक्षा इति द्वितीयचतुर्भङ्गयाश्चत्वारो भङ्गा निप्पद्यन्ते ४ । 'सव्वे कक्खडे सव्वे लहुए सव्वे सीए देसे निद्धे देसे लुक्खे' सर्वः कर्कशः सो लघुकः सः शीतः देशः स्निग्धो देशो रूक्ष इत्येवं तृतीयचतुर्भङ्गया प्रथमो भगः । अत्रापि चत्वारो भङ्गास्तत्र प्रथमस्तु दर्शित एम। सर्वः कर्कशः सों लघुकः सर्वः शीत: देशः स्निग्धो देशा रूक्षा इति तृतीयचतुर्भङ्गाः द्वितीयो भङ्गः २, सर्वः कर्कशः सर्वो लघुकः सर्वः शीतः देशाः स्निग्धा देशो रूक्ष इति तृतीय चतुर्भङ्गशास्तृतीयो स्निग्धाः, देशाः रुक्षाः' इस भंग के अनुमार वह सर्वाश में कर्कश, मर्थश में गुरु, सर्कश में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष साशंशला हो सकता है यह द्वितीय चतुर्भङ्गी का चौथा भंग है इस प्रकार से ये द्वितीय चतुमङ्गी के ४ चार भंग हैं । तृतीय चतुर्भङ्गी इस प्रकार से है-'सव्वे कावडे, सव्वे लहुए, सव्वे सीए देसे निद्धे, देसे लुक्खे' यह तृतीय चतुर्भङ्गी का प्रथम भंग है इसके अनुसार वह सर्वाश में कर्कश, सर्वाश में लघु, सर्वाश में शीत, एक देश में स्निग्ध और एक देश में रूक्ष स्पर्शवाला हो सकता है १, इसका द्वितीय भंग इस प्रकार से है-'सर्वः कर्कशः, : लघुकः, सर्वः शीतः, देशः स्निग्धः, देशाः रूक्षा: २' इसके अनुसार वह सर्वांश में कर्कश, सर्वाश में लघु, सर्वांश में शीत एक देश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २ इसका तृतीय भंग इस प्रकार से है-'सर्वः कर्कशः, सर्वः लघुकः सर्वः शीतः, देशाः स्निग्धाः, देशो रूक्षः ३' इसके अनुसार वह मर्वाश में कर्कश सर्वाश में लघु, सर्वाश में शीन, अनेक देशों में स्निग्ध और एकदेश પિતાના સર્વાશથી કર્કશ પશવાળી સર્ગશથી ગુરૂ-ભારે સ્પર્શવા સર્વાશથી ઉણુ પર્શવાળ અનેક દેશમાં રિનષ્પ સ્પર્શવાળે અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ બીજી ચતુર્ભાગીને ચોથો ભંગ છે. ૪ આ રીતે આ બી જી ચતુર્ભગીના ચાર ભં થાય છે. ત્રીજી ચતભંગી मा प्रभा थाय छे. 'सव्वे कक्खडे, सव्वे लहुए सब्वे सीए, देसे निद्धे देसे लक्खेतपाताना सशिथी ४ २५शवाणी, शिथी सधु-स! પર્શવાળી સર્વાશથી ઠંડા પશવાળો એક દેશમાં નિષ્પ સ્પર્શવાળો અને એક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ ત્રીજી ચતુર્ભગીને પહેલે
छ. १ अथवा 'सर्वः कर्कशः सर्वः लघुकः सर्वः शीतः देशः स्निग्धः देशाः रक्षाः२' सर्वाशथी ते ६ २५पाणो, सपा शथी वधु २५ , साશથી ઠંડા સ્પર્શવાળે એક દેશમાં નિષ્પ સ્પર્શવાળો અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હેય છે. આ ત્રીજી ચતુર્ભળીને બીજે ભંગ છે. ૨ मय। 'सर्वः कर्कशः, सर्वः लघुकः, सर्वः शीतः देशाः स्निग्धाः देशो रूक्षः३'
શ્રી ભગવતી સૂત્ર : ૧૩