Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुङ्गलगतवर्णादिनि० ८३३ निद्धे १' सर्वः कर्कशः सर्वो गुरुकः सर्वः शीतः सर्वः स्निग्धः सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च एकदैव अविरुद्धानाम् अनेकस्पर्शानामेकस्मिन् संभवादिति प्रथमो भङ्गः ९ । सव्वे कक्खडे सव्वे गरुए सव्वे सीए सव्वे लुक्खे २' सर्वः कर्कशः सर्वो गुरुः सर्वः शीतः सर्वो रूक्षः एवं रूक्षान्तर्भावेन द्वितीयो भङ्गः २ । 'सod heaडे सव्वे गरुप सव्वे उसिणे सव्वे निद्धे' सर्वः कर्कशः सर्वो गुरुकः सर्व : सर्व स्निग्धः, इति तृतीयो भङ्गः ३ । सव्वे कक्खडे सम्वे ree वे उस सच्चे लुक्खे' सर्वः कर्कशः सर्वो गुरुकः सर्व उष्णः अब वह प्रकट की जाती है- 'जड़ चउफासे' यदि वह बादरपरिणत अनन्त प्रदेशिक स्वन्ध चार स्पर्शो वाला होता है तो 'सक्खडे, सत्रे गरुए, सच्चे सीए, सबै विद्धे १' वह कदाचित् अपने सर्वांश में कठोर स्पर्शाला, सर्वांश में गुरु स्पर्शबाला, सर्वांश में शीत स्पर्शबाला और सर्वांश में स्निग्ध स्पर्शवाला हो सकता है १, अविरोधी अनेक स्पर्शो का एक साथ ही एक काल में एक स्थल में रहना हो सकता है - इस संभावना से ऐसा यह प्रथम भंग कहा गया है 'सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, सबै लुक्खे २' अथवा वह सर्वांश में कर्कश, सर्वांश में गुरु, सर्वांश में शीत और सर्वाश में रूक्ष स्पर्शवाला हो सकता है २ यह द्वितीय भंग है । 'सव्वे कक्खडे, सवे गरुए, सबै उसिणे, सब्वे निद्वे' या सर्वांश में वह कर्कश, सर्वांश में गुरु, सर्वाश में उष्ण और सर्वांश में स्निग्ध स्पर्शवाला हो सकता है ३ यह तृतीय भंग है 'सव्वे कक्खडे, सच्चे गरुए, सव्वे उसिणे, सच्चे
पशवाजी हाय तो ते या प्रभाना यार स्पर्शवाणी है। शडे छे.- 'सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, सव्वे निद्धे१' सर्वाशथी ईश स्पर्शवाणी તથા સર્વાશથી ગુરૃ-ભારે સ્પવાળા સર્વાશથી ઠંડા સ્પ વાળે અને સર્વાં શથી સ્નિગ્ધ પશવાળા હાય છે. ૧ અવિરાધી અનેક સ્પર્શી એક સાથે જ એક કાળે અને એક સમયે રહે છે. એ સભાવનાથી આ પ્રકારના આ પહેલે लह्यो छे. 'सव्वे कक्खडे, सव्वे गरुप सव्वे सीए सव्वे लुक्खे२' अथवा તે સર્વાશથી કશ ખરબચડા સ્પવાળા સર્વાશથી ગુરૂ સ્પર્શવાળા સર્વાં શથી ઠંડા પશ વાળા અને સર્વાશથી રૂક્ષ સ્પર્શ વાળા હાય છે. આ ખીજો लौंग छे. २ 'सव्वे कक्खडे, सव्वे गरुए, सव्वे उसिणे सव्वे निद्धे३' अथवा સર્વાશથી તે કશ ૫શ’વાળે, સર્વાશથી ગુરૂ-ભારે સ્પશવાળા, સર્વાશથી ઉષ્ણુ સ્પર્શ વાળે, અને સર્વાશથી સ્નિગ્ન—ચિકણા પવાળા હાય છે. એ रीते या त्रीले लंग छे. 3 'सव्वे कक्खडे, सव्वे गरुए, सव्वे उसिणे, सव्वें भ० १०५
શ્રી ભગવતી સૂત્ર : ૧૩