Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७८१ 'जइ एगवन्ने' यदि एकवर्णोऽष्टपदेशिकः स्कन्धस्तदा 'एवं एगवन-वन्न-तिवन्ना जहेव सत्तपएसिए' एवमेकवर्णविवर्णत्रिवर्णः यथैव सप्तमदेशिके यथैव सप्तपदेशिके एकवर्णद्विवर्णत्रिवर्णवत्त्वं कथितम् तथैव इहापि ज्ञातव्यम् , तथाहि-योकवर्णस्तदा स्यात् कालः स्यात् नीला स्यात् लोहितः स्यात् हारिद्रः स्यात् शुक्लः । यदि द्विवर्णस्तदा स्यात् कालच नीलश्च १, स्यात् कालश्च नीलाथेति द्वितीयः २, रूप से विचार इस प्रकार से किया गया है-'जइ एगवन्ने' यदि वह अष्टप्रदेशिक स्कन्ध एक वर्णवाला होता है ऐसा जब सामान्यरूप से कहा जाता है तो ऐसे कथन में उस अष्टप्रदेशिक स्कन्ध में एक दो तीन वर्गों की युक्तता विषयक कथन सप्तपदेशिक स्कन्ध में किये गये इनके कथन जैसा ही समझ लेना चाहिये, तथाहि-एकवर्णवत्ता के कथन में-'स्यात् काला, स्यात् नीलः, स्यात् लोहितः, स्यात् हारिद्रः स्यात् शुक्ल' इस पाठ के अनुसार वह कदाचित् कृष्ण वर्णवाला भी हो सकता है १, कदाचित् नीले वर्णवाला भी हो सकता है २, कदाचित् लाल वर्णवाला भी हो सकता है ३, कदाचित् पीले वर्णवाला भी हो सकता है ४ कदाचित् शुक्ल वर्णवाला भी हो सकता है ५ इस प्रकार से ये पांच भंग हो सकते हैं यदि वह दो वर्णों वाला होता है तो ऐसे कथन में वह-'स्यात् कालश्च नीलश्च १, स्थात् कालश्च नीलाश्च २, स्यात्
'जह एगवन्ने' ते 2418 प्रदेशवाणी २४५ २४४ १४ाको डाय छे तेभ
જ્યારે સામાન્ય રૂપથી કહેવામાં આવે છે. તે તે પ્રમાણેના કથનમાં તે આઠ પ્રદેશવાળા સ્કંધમાં એક વર્ણ, બે વર્ણ, ત્રણ વર્ણ, યુક્તપણાનું કથન સાત પ્રદેશવાળા સ્કંધમાં જે પ્રમાણે કહેવામાં આવ્યું છે તે જ પ્રમાણે આઠ પ્રદેશ વાળા સ્કંધના સંબંધમાં પણ સમજવું. તે આ પ્રમાણે છે. એક વર્ણપણાના थनमा स्यात कालः, स्यात् नीलः स्यात् लोहितः, स्यात् हारिद्रः, स्यातू शुक्लः' કેઈવાર તે કાળા વર્ણવાળો પણ હોય છે ને કઈવાર નીલ વર્ણવાળે પણ હોય છે. ૨ કઈવાર લાલ વર્ણવાળે પણ હોય છે. ૩ કોઇવાર પીળા વર્ણવાળો પણ હોય છે. ૪ અને કેઈવાર સફેદ વર્ણવાળે પણ હોય છે. પ આ રીતે તેના એકપણામાં આ પાંચ અંગે થઈ શકે છે. જે તે બે વર્સોવાળો હોય છે એ प्रमाना थनम ते ॥ प्रभारी से पाये। काश छ. 'स्यात् कालश्च नीलश्च १' २ ते ॥ भने न पाये। डाय छे. १ 'स्यात् कालश्च नीलाश्चर' त पाताना २४ प्रदेशमा ४ पाणी भने भने प्रदेशमा
શ્રી ભગવતી સૂત્ર : ૧૩