Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१६
भगवती सूत्रे
शुक्ल चेति षोडशः १६ । स्यात् कालश्व नीलश्व लोहितश्च हारिद्रश्च शुक्लश्वेति सप्तदशः १७ | स्यात् कालाश्व नीलश्च लोहितश्च हारिद्रश्च शुक्लाचेत्यष्टादशः १८ | स्पात् कालाश्च नीलश्व लोहितश्च हारिद्राश्च शुक्लश्चेति एकोनविंशतितमः १९ | स्यात् कालाश्व नीलच लोहितश्च हारिद्राश्व शुक्ल, श्वेति
वाले और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं १६ 'स्यात् कालाच, नीलच, लोहितश्च, हारिद्रव, शुक्लव' यह १७ वा भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले एक प्रदेश नीलेवर्णवाला, एक प्रदेश लोहित वर्णवाला, एक प्रदेश पीछे वर्णवाला और एक प्रदेश शुक्ल वर्णवाला भी हो सकता है १७, 'स्थात् कालाश्च, नीलच, लोहितच, हारिद्र्श्व, शुक्लाश्च १८' यह १८ वां भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, एक प्रदेश लोहित वर्णवाला, एक प्रदेश पीले वर्णवाला, और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं १८, 'स्यात् कालाश्च, नीलच, लोहि तश्च, हारिद्राश्च शुक्लश्च १९' यह १९ वां भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, एक प्रदेश लोहित वर्णवाला, अनेक प्रदेश पीले वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है १९, 'स्थात् कालाच, नीलच, लोहितश्च, हारिद्राच, शुक्लाच २०' यह २० वां भंग है, इसके अनुसार उसके
छे, या सोजभो लौंग छे. १६ अथवा 'स्यात् कालइच, नीलश्च, लोहितश्च, हारिद्रश्च शुक्लश्च १७' ४ प्रदेशमां ते अव प्रदेशभां नीa
1
વણુ વાળા એક પ્રદેશમાં લાલ વણુ વાળા એક પ્રદેશમાં પીળા વણુ વાળા અને એક પ્રદેશમાં સફેદ વણુ વાળા હાય છે. આ સત્તરમા ભંગ છે. ૧૭ અથવા ' स्यात् कालाश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लाश्च १८' मने अहेशोमां તે કાળા વઘુ વાળા એક પ્રદેશમાં નીલ વણુવાળા એક પ્રદેશમાં લાલ વણુ - વાળા એક પ્રદેશમાં પીળા વધુવાળા અને અનેક પ્રદેશમાં સફેદ વણુ વાળે હાય છે. આ અઢારમા ભંગ છે. ૧૮ अथवा लोहितश्च, हारिद्राश्च शुक्लश्च १९' भने છે એક પ્રદેશમાં નીલ વણુ વાળા હાય છે. એક પ્રદેશમાં લાલ વર્ણવાળા અનેક પ્રદેશેામાં પીળા વણુવાળા અને એક પ્રદેશમાં સફેદ વર્ણવાળા હાય
'स्यात् कालाश्च नीलश्च, प्रदेशोभां ते भाववाणी होय
छे. या माशीसभा लौंग छे. १८ अथवा ' स्यात् कालाश्च नीलश्च लोहितरच हारिद्राश्व शुक्लाश्च२०' पोताना मने प्रदेशमां अजा वर्षावाणी मे
શ્રી ભગવતી સૂત્ર : ૧૩