Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२०
भगवतीसुत्रे एते उपरिदर्शिताः पश्चानामपि वर्णानां परिपाटया एकत्तानेकत्वाभ्याम् एकत्रिशद्भङ्गा भवन्तीति एवं एकग-दुयग-तियग-चउक्कग पंचगसंजोएहिं दोछत्तीसाभंगसया भवंति' एवम् एक-द्विक-त्रिक-चतुष्क-पञ्चकसंयोगैः वर्णानाश्रित्य षट्रत्रिंशदधिकशतद्वयभङ्गाः (२३६) भवन्ति । 'गंधा जहा अट्ठपएसियस्स' गन्धा यथा अष्टप्रदेशिकस्य, गन्धमाश्रित्य षड्भङ्गा भवन्ति तथैव नवप्रदेशिकस्यापि गन्धमाश्रित्य षड्भङ्गा भवन्तीत्यर्थः, 'रसा जहा एयस्स चेव वना' रसा यथा एतस्यैव-नवप्रदेशिकस्यैव वर्णाः, यथा नवप्रदेशिकस्य वर्णाः कथिता स्तस्यैव लोहिताश्च, हारिद्राइच, शुक्लश्च' 'एए एकत्तीसं भंगा' इस प्रकार से ये३१ भंग पांच वर्गों को परिपाटी से उनके एकत्व और अनेकत्व को लेकर हुए हैं । एवं एक्कग-दुयग-तियग-चउक्का-पंचग-संजोएहिं दो छत्तीसा भंगसया भवंति' ये वर्णाश्रित सब भंग यहां २३६ होते हैं, असंयोगी ५, विकसंयोगी ४० त्रिकसंयोगी ८० चतुहकसंयोगी भी ८० और पंच संयोगी ३१, 'गंधा जहा अपएसियस्त' जिस प्रकार से अष्ट प्रदेशिकमें गन्ध को आश्रित करके ६ भंग कहे गये हैं, उसी प्रकार से नव प्रदेशिक स्कन्ध में भी गन्ध को आश्रित करके ६ भंग कहना चाहिये 'रसा जहा एयस्स चेव वन्ना' जिस प्रकार से रसों को आश्रित करके अष्टप्रदेशिक स्कन्ध में भंग प्ररूपणा की गई है उसी प्रकार से इसी को आश्रित करके भी भंग प्ररूपणा करनी चाहिये अर्थात् रसों को आश्रित करके यहां पर असं योगी ५, द्विकसंयोगी ४० त्रिकપ્રદેશમાં તે કાળા વર્ણવાળે અનેક પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળે અનેક પ્રદેશમાં પીળા વર્ણવાળે અને એક પ્રદેશમાં સફેદ पशवाजा जाय छे. मात्र सभी छे. 3१ 'एए एकत्तीस भंगा' मा રીતે આ એકત્રીસ ભંગે પાંચ વર્ષોના વેગથી તેના એકપણ અને અનેક पलाने सधन था छ. 'एव एकग-दुयग-तियग-चउकग-पंचगसंजोएहि दो हनीसा भासया भवंति' मा शते १f समधी २३६ असे. छत्रीस मग થાય છે. તે આ રીતે અસંયેગી ૫ બ્રિકસયાગી ૪૦ ચાળીસ અંગે ત્રિકસચોગી ૮૦ એંસી ભેગે ચાર સંચગી પણ ૮૦ એંસી ભગે અને પાંચ સંગી ૩૧ એકત્રીસ એમ કુલ ૨૩૬ ભંગ થાય છે.
गंधा जहा अदुपए सियस्स' के रीते 28 प्रशा ॥२४ धमा સંબધી ૬ ૭ ભગે કહ્યા છે તે જ પ્રમાણે આ નવ પ્રદેશવાળા સ્કંધમાં પણ ગંધ સંબંધ છે ૬ અંગે સમજવા.
'रसा जहा एयस्व चेव वन्ना' मा प्रशासभा २ शत २स સંબંધી ભગેની પ્રરૂપણ કરવામાં આવી છે એજ પ્રમાણે આ નવ પ્રદેશ
શ્રી ભગવતી સૂત્ર : ૧૩