Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका का श०२० उ०५ १०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८२५ वर्णविषये सप्तत्रिंशदधिकशतद्वयभङ्गाः २३७, गन्धविषये ६ षट्, रसविषये सप्तत्रिंशदधिकशतद्वयम् २३७, स्पर्शविषये षट्त्रिंशत् ३६, सर्वसंकलनया ५१६ षोडशाधिकपञ्चशतभङ्गा भवन्तीति । 'जहा दसपएसियो एवं संखेज्जपएसियो वि' यथा दशमदेशिकः स्कन्धो वर्णगन्धरसमजः सविभागैः कथितस्तथा संख्येय प्रदेशिकोऽपि स्कन्धो वर्षगन्धरसस्पर्टीः सविभागैः वर्णनीयः । एवं असंखेज्जपएसिओ वि' एवमेव-दशमदेशिकवदेव वर्णगन्धरसस्पर्शेरसंख्येयपदेशिकोऽपि स्कन्धो वक्तव्यः। 'सुहुमपरिणओ अणंतपएसिओ वि एवं चेव' सूक्ष्मपरिणतोऽनन्त. प्रदेशिक स्कन्धोऽपि एवमेव दशपदेशिकवदेव वर्णगन्धरसस्पर्शर्वर्णनीय इति ॥मू०७॥ भंगों की संख्या चतुः प्रदेशी स्कन्ध के जैसी ३६ होती हैं, इस प्रकार सष भंगों की संख्या यहां ५१६ आती है-वर्णविषयक भंग २३७, गंधविषयक भंग ६, रस विषयक भंग २३७ और स्पर्शविषयक भंग ३६ । 'जहा दस पएसिओ एवं संखेज्जपए०' जिस प्रकार से दश प्रदेशिक स्कन्ध वर्ण, गंध, रस और स्पर्शो के भङ्गों से प्ररूपित किया गया है, उसी प्रकार से संख्यात प्रदेशिक स्कन्ध भी वर्ण गन्ध, रस
और स्पर्श संबंधी भंगों द्वारा प्ररूपित करना चाहिये, 'एवं असंखेज्जा' दशप्रदेशिक स्कन्ध के वर्ण, गंध, रस और स्पर्श संबन्धी भङ्गों से ही असंख्यात प्रदेशी स्कन्ध के वर्ण, गंध रस और स्पर्शों के भङ्गों का विवेचन करना चाहिये । तथा-'सुहुमपरिणओ०' सूक्ष्म परिणत अनन्त તથા સ્પર્શ સંબંધી ભગની સંખ્યા ચાર પ્રદેશવાળા સ્કંધની જેમ ૩૬ છત્રીસ થાય છે. એ રીતે તમામ ભાગોની સંખ્યા ૫૧૬ પાંચસે સોળ થાય છે. તે આ પ્રમાણે સમજવા વર્ણ સંબંધી ૨૩૭ બસો સાડત્રીસ ભેગે ગંધ સંબંધી ૬ છ રસ સંબંધી ૨૩૭ બસે સાડત્રીસ અને સ્પર્શ સંબંધી કુદ छत्रीस में शत पुस ५१६ पांयसे। सेोण भी थाय छे. 'जहा दसपएसियो एवं संखेज्जपएसिओ' २ प्रमाणे ४२ प्रदेशवामा २४ मा १५, मधरस, मन સ્પર સંબંધી ભંગેની પ્રક્ષણ કરી છે તે જ પ્રમાણે સંખ્યાત પ્રદેશવાળા સ્કંધમાં પણ વર્ણ ગંધ, રસ, અને સ્પર્શી સંબંધી અંગેની પ્રરૂપણ સમ
वी. 'एवं असंखेज्ज.' ६ प्रदेशवाट २४ घना १, मध, २स भने २५ સંબંધી પ્રમાણે જ અસંખ્યાત પ્રદેશવાળા સ્કંધના વર્ણ, ગંધ, રસ અને २५० समधी ४थन सभा तथा 'सुहुम परिणओ०' सूक्ष्म परिश्त मनન્તપ્રદેશવાળા સ્કંધના વર્ણ વિગેરેના ભાગે પણ દશ પ્રદેશનાળા રો
भ० १०४
શ્રી ભગવતી સૂત્ર : ૧૩