Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२४
भगवती मेए एक्कगदुयगतियगचउक्तगपंचगसंजोगेसु दोनि सत्ततीसा मंगसया भवंति' एवमेते एकद्विकत्रिकचतुष्कपश्चकसं गोगैः सप्तत्रिंशदधिकशतद्वय भङ्गा भवन्ति असंयोगिनो मङ्गाः, पञ्च ५, द्विव.संयोगिनश्चत्वारिंशत् ४० मिसंयो. गिनोऽशीतिः ८०, चतुः संयोगिनोऽप्यशीतिरेव ८०, पश्चन संयोगिनो द्वात्रिंशत् ३२, सर्वमंकलनया सप्तत्रिंशदधिकशतद्वयभङ्गाः २३७ भवन्ति, दशप्रदेशिक स्कन्धे वर्णानाश्रित्येति । 'गंधा जहा नवपए सियस्स' गन्धा यथा नरप्रदेशिकस्य, दशमदेशिकस्य गन्धविषयकाः पडूभङ्गा भवन्ति, 'रसा जहा एयस्स चेव बन्ना' रसा यथा एतस्यैत्र वर्णाः यथा वर्णाः विभागशो दशमदेशिकस्य कथितास्तथैव रसाअपि असंयोगिनः पञ्च ५ द्विक संयोगिनश्चत्वारिंशत् ४०, त्रिसंयोगिनोऽशीति ८०, चतुः संयोगिनोऽप्यशीतिरेव ८०, पञ्चकसंयोगिनो द्वात्रिंशत् ३२, सर्वसंकलनया सप्तत्रिंशदधिकशतद्वयभङ्गाः २३७ भवन्तीति ज्ञातव्याः । 'फासा जहा चउप्प एसियस्स' स्पर्शा यथा चतुःपदेशिकस्य । एवं क्रमेण दशपदेशिकस्य हारिद्राश्य, शुक्लाश्च ३२' 'एवमेए एकग-दुयग-तियग-च उक्का-पंचग संजोगेसु दोनि सत्ततीसा भंगसया भवंति' इस प्रकार से यहां पर असंयोगी ५ द्विकसंयोगी ४०, त्रिकसयोगी ८०, चतुष्कसंयोगी भी ८० और पंचसंयोगी ३२ भंग वर्गों को आश्रित करके २३७ हो जाते हैं। गंधविषयक भंग यहां नवप्रदेशिक स्कन्ध के जैसा ६ होते हैं 'रसा जहा.' रसविषयक भंग भी यहां २३७ होते हैं-असंयोगी ५, हिक संयोगी ४०, त्रिकसंयोगी ८०, चतुष्क संयोगी ८० और पंचक संयोगी ३२, कुल मिलकर यहां रसों को आश्रित करके भंगसंख्या वर्गों की तरह २३७ होती हैं । 'फासा जहा च उप्प.' तथा स्पर्शसंबंधी प्रशाम स३६ जो डाय छे ३२ 'एवमेव एक्कग-दुयग-तियग-च उक्कगपंचग-संजोगेस दोन्नि सत्ततीसा भंग सया भवंति' मारीत मलियां सयोगी પાંચ ભંગ બે રંગી ૪૦ ચાળીસ અંગે, ત્રણ સંગી ૮૦ એંસી ભંગ. ચાર સંગી ૮૦ એંસી ભગ પાંચ સંગી ૩ર બત્રીસ ભેગે એ રીતે વર્ણ સંબંધી ૨૩૭ બેસાડત્રીસ ભ થાય છે. ગંધ સંબંધી ભગે નવ प्रदेशी धनी म ६ छ थाय छे. 'रसा जहा वन्ना' पण मी म ૨૩૬ ભંગ થાય છે તેમ રસ સંબંધી ભંગે પણ ર૩૭ બસો સાડત્રીસ થાય છે. તેમાં અસંગી ૫ પાંચ બે સંગી ૪૦ ચાળીસ ત્રણ સોગી ૮૦ એસી ચાર સંયોગી ૮૦ એંસી અને પાંચ સંયોગી ૩ર બત્રીસ એમ કુલ २स समधी असे! साउनीस २३७ मणी थाय छे. 'फासा जहा च उपएसियस'
શ્રી ભગવતી સૂત્ર : ૧૩