Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८२३ मज्ञप्तः । 'जइ एमबन्ने' यदि एकवर्णो दशपदेशिकस्तदा, ‘एगवन्न द्विवन्नतिवन्नचउपना जहेर नवपएसियस' एकवर्णद्विवर्ण त्रिवर्णचतुर्वर्णा यथैव नवप्रदेशिकस्य तथैव दशपदेशिकस्यापि ज्ञातव्याः । 'पंचवन्ने वि तहे।' पश्चर्णोऽपि तथैव नवप्रदेशिकवदेव ‘णवरं वत्तीसइमो भंगो भन्नई नवरं-केवलमिह द्वात्रिंशत्तमो भङ्गो भण्यते-भणितव्यः, स्याद कालश्च नीलश्च लोहितश्व हारिद्रश्च शुक्लश्वे. स्यारभ्य एकत्रिंशद्भङ्गा नवप्रदेशिके ये उक्तास्ते सर्वेऽपि ग्राह्या एव केवलमत्र द्वात्रिंशत्तमोऽपि स्यात् कालाश्च नीलाश्च लोहिताश्च हारिद्राश्च शुक्लाश्चेत्या. कारकोऽधिकोऽपि वक्तव्य इत्येवं क्रमेण परिपाटथा द्वात्रिंशत्तमो वक्तव्यः । 'एव 'जइ एगवन्ने' यदि वह दश प्रदेशिक स्कन्ध एक वर्णवाला होता है तो 'एगवन्न दुवन्नतिवन्न चउवन्ना जहेब नवपएसियस्स' एकवर्ण विषयक, द्विवर्ण विषयक, त्रिवर्ण विषयक और चार वर्णविषयक कथन जैसा नवप्रदेशिक स्कन्ध में किया गया है, वैसा ही कथन इनके विषय में यहां पर भी करना चाहिये तथा 'पंचवन्ने वि तहेब' पांच वर्णविषयक कथन भी नवप्रदेशिक स्कन्ध के जैसा ही करना चाहिये, यदि कुछ विशेषता है तो वह ३२ वें भंग की अपेक्षा से है तात्पर्य कहने का यह हैं कि नवप्रदेशिक स्कन्ध में पांचवर्णों के जो ३१ भंग प्रकट किये गए हैं सो ३१ भंग तो वे ही यहां कहना चाहिये तथा ३२ वां जो भंग है वह इस प्रकार से है-'स्यात् कालाइच, नीलाइच, लोहिताश्च,
वे सूत्र४२ मा विषयने २५८ रीत समावे छ. 'जइ एगवन्ने' २ ते ६२ प्रदेशवाणी २४८ २ वर्ष वाणो डाय ते ते 'एगवन, दुवन्न, तिवन्न चउवन्ना अहेव नवपएसियस' से वर्ष समधी, मे १९५० समधी ત્રણ વર્ણ સંબંધી અને ચાર વર્ણ સંબંધીનું કથન જેવી રીતે નવ પ્રદેશવાળા સ્કંધના વિષયમાં કહેવામાં આવ્યું છે એજ પ્રમાણેનું કથન આ દશ प्रशाणा विषयमा २४ घना ५ सभा' तथा 'पंच वन्ने तहेव' पांय पण સંબંધીનું કથન પણ નવ પ્રદેશવાળા સ્કંધની જેમ જ સમજવું. જે કંઈ વિશેષપણ છે તે ૩૨ બત્રીસમાં ભંગ સંબંધી છે. કહેવાનું તાત્પર્ય એ છે કે નવ પ્રદેશવાળા સ્કંધમાં પાંચ વર્ણ સંબંધી ૩૧ એકત્રીસ ભંગ કહા છે આ દશ પ્રદેશ કધમાં ૩૨ બત્રીસ ભંગ થાય છે. ૩૧ એક્ટીસ અંગે તે નવ પ્રદેશવાળા સ્કંધની જેમજ અહિયાં પણ સમજવા અને બત્રીસમો જે
छ त प्रमाणे छ-'स्यात् कालाश्च नीलाश्च लोहिताश्च हारिद्राश्च शुक्लाश्च३२' भनेर प्रशाम ॥ पाणी भने प्रदेशमा न को અનેક પ્રદેશમાં લાલ વર્ણવાળો અનેક પ્રદેશોમાં પીળા વર્ણવાળો અને અનેક
શ્રી ભગવતી સૂત્ર: ૧૩