Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० ३०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८१७
विंशतितमः २० | स्यात् कालins नीलश्च लोहिताश्व हारिद्रश्च शुक्लश्चेत्येकविंशतितमः २१ । स्यात् कालाश्व नीलश्व लोहिताश्त्र हारिद्रश्च शुक्लाश्वेति द्वाविंशतितमः २२ । स्यात् कालाश्च नीलश्व लोहिताश्च हारिद्राश्च शुक्लश्चेति त्रयोविंशतितमः २३ । स्यात् कालाइन नीलश्च लोहिताश्च हारिद्राश्च शुक्लाश्चेति अनेक प्रदेश कृष्ण वर्णवाले एक प्रदेश नीले वर्णवाला, एक प्रदेश लोहित वर्णवाला, अनेक प्रदेश पीले वर्णवाले और अनेक प्रदेश शुक्लवर्णवाले हो सकते हैं २०, 'स्पात् कालाच, नीलच, लोहिताश्च, हारि द्रश्च शुक्लश्व २१' इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लाल वर्णवाले एक प्रदेश पीछे वर्णवाला और एक प्रदेश शुक्ल वर्णवाला हो सकता है २१, 'स्यात् कालाञ्च, नीलइच, लोहिताइच, हारिद्रश्च शुक्लाश्च २२' उसके अनेक प्रदेश कृष्ण वर्णवाले एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले एक प्रदेश पीले वर्णवाला और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं २२, 'स्यात् कालाइन, नीलइच, लोहिताइच, हारिद्राश्च, शुक्लश्च २३' यह तेवीसवां भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, अनेक प्रदेश पीत वर्णवाले और एक प्रदेश शुक्लवर्णवाला हो सकता है २३, 'स्यात् कायाइच, नीलइच, लोहिताश्च,
વણ વાળા
હાય છે.
પ્રદેશમાં નીલ વણું વળેા એક પ્રદેશમાં લાલ વણુ વાળે અનેક પ્રદેશેામાં પીળા વણુ વાળે અને અનેક પ્રદેશેમાં સફેદ વર્ણવાળા હાય છે. ૨૦ ‘ત્યાત્ कालाच नीलइच लोहिताश्च हारिद्रश्च शुक्लश्च२१' भने अशोभां ते आजा વણ વાળા એક પ્રદેશમાં નીલ વણુ વાળે અનેક પ્રદેશેામાં લાલ એક પ્રદેશમાં પીળા વધુ વાળા અને એક પ્રદેશમાં સફેદ વણુ વાળા या ओवीसभा लंग छे. २१ 'स्यात् कालाश्च नीलश्च लोहिताश्च हरिद्रश्च शुक्लाश्च२२' भने प्रदेशमां ते अजा वर्षावाणी होय छे. खेड प्रदेशभां નીલ વણુ વાળે અનેક પ્રદેશેામાં લાલ વણુ વાળા એક પ્રદેશમાં પીળા વણુ - વાળે અને એક પ્રદેશમાં સફેદ વર્ણવાળા હાય છે. આ ખાવીસમા लौंग छे. २२ ' स्यात् कालाश्च, नीलश्च, लोहिताश्च, हारिद्राश्च, शुक्लश्च२३' તેના અનેક પ્રદેશેા કાળા વણુ વાળા એક પ્રદેશ નીલ વણુ વાળે અનેક પ્રદેશે લાલ વધુ વાળા અનેક પ્રદેશે પીળા વણુ વાળા અને એક પ્રદેશ સફેદ વણુ वाणी हाय है. मा तेवीसभा लौंग छे. २३ अथवा 'स्यात् कालाश्च, नीलरच भ १०३
શ્રી ભગવતી સૂત્ર : ૧૩