Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८२
भगवतीसूत्रे स्यात कालाच नीलश्चेति तृतीयः ३, स्यात् कालाश्च नीलावेति चतुर्थः ४, इति प्रथमो द्विकसंयोगः(१) काललोहिताभ्यामपि चत्वारो भङ्गाः (२) कालपीताभ्यामपि कालाश्च नीलश्च ३, स्यात् कालाश्च नीलाश्च ४' इन प्रथम विकसयोग संबंधी चार भंगो वाला होता है इन भङ्गों के अनुसार वह कदाचित् काले वर्णवाला और नीले वर्णवाला हो सकता है १, अथवा-वह एक प्रदेश में कृष्ण वर्णवाला और अनेक प्रदेशो में नीले वर्णवाला हो सकता है २, अथवा-अनेक प्रदेशों में वह कृष्ण वर्णवाला और एक प्रदेश में नीले वर्णवाला हो सकता है ३ अथवा-अनेक प्रदेशों में वह कृष्ण वर्णवाला और अनेक प्रदेशों में नीले वर्णवाला हो सकता है इसी प्रकार काल और लोहित वर्गों के योग में भी चार भंग होते हैं-जैसे-'स्यात् कालश्च लोहितश्च १, स्यात् कालश्च लोहिताश्च २ स्थात् कालाश्च लोहितश्च ३, स्यात् कालाश्च लोहिताश्च ४' इसी प्रकार से चार भंग कृष्ण और पीत वर्ण के योग में भी होते हैं-जैसे 'स्यात् कृष्णश्च हारिद्रश्च १, स्यात् कृष्णश्च हारिद्राश्च २, स्थात् कृष्णाश्च हारिद्रश्च ३, स्यात् कृष्णाश्च हारिद्राश्च ४' इसी प्रकार से चार भंग नास वर्गवाणे डाय छे. २ 'स्यात् कालाश्च, नीलश्च३' अथा भने प्रहे. શેમાં તે કાળા વર્ણવાળ હોય છે અને કેઈ એક પ્રદેશમાં નીલ વર્ણવાળે डाय.3 'स्यात् कालाश्च नीलाश्च४' मथ! सन प्रशाम ते का વર્ણવાળા હોય છે. અને અનેક પ્રદેશોમાં નીલ વર્ણવાળ હોય છે. ૪ આજ પ્રમાણે કાળા અને લાલ વર્ણના યોગથી ૪ ચાર ભંગ થાય છે. તે આ प्रभारी छे-'स्यात् कालश्च लोहितश्च' पा२ | मन दास १ वाणी डाय छे. १ 'स्यात् कालश्च लोहिताश्चर' १४ मे शमतापरीवाणो मन भने प्रदेशमile qाणे डाय छे. २ 'स्यात् कालाश्च लोहितश्च ३' मने प्रशाwi in १ पाणी डाय छे भने । प्रदेशमा ala वाणा हाय छे. 3 'स्यात् कालाश्च लोहिताश्च४' मन પ્રદેશમાં તે કાળા વર્ણવાળે હોય છે અને અનેક પ્રદેશોમાં લાલ વર્ણવાળે હોય છે. ૪ આજ પ્રમાણેના ૪ ચાર ભંગ કાળા અને પીળા વર્ણના યોગથી थाय छे. ते ! प्रमाणे छ-'स्यात् कृष्णश्च हारिद्रश्च १' वा२ ते ! मनपी पाणी डाय छे. १ 'स्यात् कृष्णश्च हारिद्राश्चर' से प्रदेशमा તે કાળા વણવાળ હોય છે અને અનેક પ્રદેશમાં પીળા વર્ણવાળ હોય છે૨ 'स्यात कृष्णाश्च हारिद्रश्व३' भने प्रदेशमा त ४१ प वा डाय छ अन्य
प्रदेशमा ची वाणे अाय छे. 3 'स्यात् कृष्णाश्च हारि.
શ્રી ભગવતી સૂત્ર : ૧૩