Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७९३ कालश्च नीलश्च लोहितश्च हारिद्राश्च शुक्लश्च ३, स्यात् कालश्च नीलच लोहितश्च हारिद्राश्च शुक्लाश्च ४, स्यात् कालश्च नीलच लोहिताश्व हारिद्रश्च शुक्लश्च ५, स्यात् कालश्च नीलश्च लोहिताश्च हारिद्रश्च शुक्लाश्च ६ । स्यात् कालश्च नीलच में नीले वर्णवाला, एक प्रदेश में लोहित वर्णवाला, एक प्रदेश में पीले वर्णवाला, और अनेक प्रदेशों में शुक्ल वर्णवाला हो सकता है अथवा'स्यात् कालश्च, नीलश्च, लोहितश्च, हारिद्राश्च शुक्लश्च ३' वह एक प्रदेश में कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला, एक प्रदेश में लोहित वर्णवाला, अनेक प्रदेशों में पीले वर्णवाला, और एक प्रदेश में शुक्ल वर्णवाला हो सकता है ३ अथवा-'स्थात् कालश्च, नीलच, लोहितश्च, हारिद्राइच, शुक्लाश्च ४ वह एक प्रदेश में कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला, एक प्रदेश में लोहित वर्णवाला, अनेक प्रदेशों में पीले वर्णवाला, और अनेक प्रदेशों में शुक्ल वर्ण: वाला हो सकता है ४ अथवा-'स्यात् कालश्च, नीलश्च लोहिताश्च हारिद्रश्च शुक्लश्च ५' एक प्रदेश में वह कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला, अनेक प्रदेशों में लोहित वर्णवाला, एक प्रदेश में पीले वर्णवाला और एक प्रदेश में शुक्ल वर्णवाला हो सकता है ५, अथवा-'स्यात् कालश्च, नीलच, लोहिताश्च, हारिद्रश्च शुक्लाश्च ६' एक प्रदेश में वह कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला, अनेक કાળા વર્ણવાળ એક પ્રદેશમાં નીલ વર્ણવાળે એક પ્રદેશમાં લાલ વર્ણવાળો એક પ્રદેશમાં પીળા વર્ણવાળે અને અનેક પ્રદેશમાં સફેદ વર્ણવાળે હોય छ. २ मा 'स्यात् कालव नीलश्च, लोहितश्च, हारिद्राइच, शुक्लश्च३' त પિતાના એક પ્રદેશમાં કાળા વર્ણવાળે એક પ્રદેશમાં નીલ વર્ણવાળે એક પ્રદેશમાં લાલ વર્ણવાળે અનેક પ્રદેશોમાં પીળા વર્ણવાળે અને એક પ્રદેશમાં સફેદ १ वागे। हाय छे. 3 2424। 'स्यात् काउच, नीलश्च, लोहितश्च, हारिद्रश्च शुक्लाश्च४' ते पाताना 8 से प्रदेशमा वाणी से प्रदेशमा नीत વર્ણવાળે એક પ્રદેશમાં લાલ વર્ણવાળે અનેક પ્રદેશોમાં પીળા વર્ણવાળો અને भने प्रदेशमा सइ १ वाणे डाय छे. ४ अथवा 'स्यातू कालश्च नीलच, लोहिताश्च हारिद्रश्च शुक्लश्च५' वा२ ते मे प्रदेशमा मा વર્ણવાળે એક પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળે એક પ્રદેશમાં પીળા વર્ણવાળે અને એક પ્રદેશમાં स३४ वाण हाय छे. ५ अथवा 'स्यात् कालश्च नीलश्च, लोहिताश्च हारिद्रश्च शुक्लाश्च६' वापताना प्रदेशमा ४ qाणे ४
भ० १००
શ્રી ભગવતી સૂત્ર: ૧૩