Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९२
भगवती सूत्रे
षोडशापि पञ्चचतुष्कसंयोगाः कार्याः 'एवमेए असीईभंगा' एवमेते अशीतिसं गयका भङ्गा भवन्ति षोडशानां पञ्चसंख्या गुणने अशीतावेव पर्यवसानात, तत्र गुणने इमे भङ्गाः । काळनीललोहितहारिद्राणामेको भङ्गः १, काळनीललोहित शुक्ानां द्वितीय भङ्गः २ । काळनीहारिद्रशुक्लानां तृतीयो भङ्गः ३ । काललोहिताद्रिशुक्कानां चतुर्थो भङ्गः ४ । नीललोहितहारिद्रशुक्लानां पञ्चमो भङ्गः ५ एमिः पञ्चभिरेव उपरोक्तषोडशानां गुणने कृते सति अष्टप्रदेशिक स्कन्धे चतुर्वर्णानधिकृत्य अशीतिभङ्गा भवन्तीति ॥
यदि पञ्चवर्णोऽष्टदेशिकः स्कन्धस्तदा स्यात् कालश्च नीलश्व लोहितव हारिद्रव शुक्ल १. स्यात् कालच नीलच लोहितश्व हारिद्रश्च शुक्लाश्च २, स्यात् चतुष्क संयोग और नील, लोहित पीत और शुक्ल इनका पांचवां चतुष्क संयोग, इस प्रकार से ये चतुष्क संयोग ५ हैं इनमें से एक एक चतुष्क संयोग के १६-१६ भंग हुए हैं-अतः १६ X ५=८० भंग हो जाते हैं यही बात 'एवमेए पंच चउक्कसंजोगा, एवमेए असीई भंगा' इन सूत्रपाठों से प्रकट की गई है। ये ८० भंग अष्टप्रदेशिक स्कन्ध में चार वर्णों को लेकर हुए हैं ऐसा जानना चाहिए।
यदि वह अष्टप्रदेशिक स्कन्ध पांच वर्णों वाला होता है तो इस संबंध में यहां २६ भंग होते हैं जो इस प्रकार से हैं- 'स्यात् कालाइच, नीलश्च लोहितश्च, हारिद्रश्च शुक्लश्च १' कदाचित् वह कृष्ण वर्णवाला, नील वर्णवाला, लोहित वर्णवाला, पीत वर्णवाला और शुक्ल वर्णवाला हो सकता है १ अथवा 'स्यात् कालञ्च, नीलश्च, लोहितइच, हारिद्रश्च शुक्लाश्च २' वह एक प्रदेश में कृष्ण वर्णवाला, एक प्रदेश
અને સફેદ એ ચાર વર્ણ ના ચેગથી પાંચમા ચતુષ્કસચેાગ એ રીતે પાંચ ચતુષ્કસ'ચેાગા થાય છે. તેમાં દરેક ચતુષ્કસ'ચાગમાં ૧૬-૧૬ સેળ સાળ ભગા ઉપર ખતાવેલ ક્રમથી થાય છે. એ રીતે ૧૬+૫=૮૦ એ’સી ભંગા थाय छे. ये बात 'एबमेए पंच चउक्कसंजोगा एवमेए असीईभंगा' मा सूत्रપાડાથી બતાવેલ છે. આ ૮૦ એ.સી ભગા આઠ પ્રદેશવાળા સ્કંધમાં ચાર વર્ણીના ચેાગથી થયા છે તેમ સમજવું.
જો તે આઠ પ્રદેશવાળા સ્કંધ પાંચ વર્ણવાળા હાય તા તે પાંચ વણુ ના योगथी मडियां २६ छब्बीस लोगो थाय छेप्रमाणे छे.- 'स्यात् कालव नीलश्च लोहितश्च हारिद्रश्च शुक्लश्च १' मोधवार ते अजा वर्षावाणों, नीस वर्षा वाणी, લાલ વણુ વાળા પીળા વણુ વાળા અને શુકલ વણુ વાળા હોય છે. ૧ અથવા ચાર્ कालश्च नील लोहितश्व हारिद्रव शुक्लाश्च२' ते पोताना भे प्रदेशभ
શ્રી ભગવતી સૂત્ર : ૧૩