Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८१३ ताश्च हारिद्रश्व शुक्लाश्चेति षष्ठः ६, स्यात् कालश्च नीलश्च लोहिताश्च हारिद्राश्च शुक्लश्चेति सप्तमः ७ । स्यात् कालश्च नीलश्च लोहिताश्च हारिद्राश्च शुक्लाश्वेत्यष्टमः ८, स्यात् कालव नीलाच लोहितश्च हारिद्रश्च शुक्लश्चेति नवमः ९, एक प्रदेश कृष्णवर्णवाला, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीले वर्णवाला, और एक प्रदेश शुक्ल वर्णवाला हो सकता है ५ 'स्यात् कालश्च, नीलश्च, लोहिताश्च, हारिद्रश्च, शुक्लाश्च' यह छठा भंग है, इसके अनुसार उसका एक प्रदेश कृष्ण वर्णवाला, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीले वर्णवाला और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं ६ 'स्यात् कालश्च, नीलश्च, लोहिताश्च, हारिद्राश्च, शुक्लश्च ७' यह सातवां भंग है, इसके अनुसार उसका एक प्रदेश कृष्ण वर्णवाला, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, अनेक प्रदेश पीत वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है ७, 'स्यात् कालच, नीलश्च, लोहिताश्च, हारिद्राश्च, शुक्ला. श्च८' अथवा उसका एक प्रदेश कृष्ण वर्णवाला, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले अनेक प्रदेश पीले वर्णगले और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं यह ८ वां भंग है-'स्यात्
लोहिताश्च हारिद्रश्च शुक्लश्चर' असे प्रशम ते ॥ १ वाणा ये પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળે એક પ્રદેશમાં પીળા વર્ણવાળે તથા એક પ્રદેશમાં સફેદ વર્ણવાળ હોય છે. એ રીતે આ પાંચ
1 थाय छे. ५ ५44। 'स्यात् कालश्च, नीलश्च, लोहितश्च, हारिद्रश्च, शुक्लाश्व६' એક પ્રદેશમાં તે કાળા વર્ણવાળે એક પ્રદેશમાં નીલ વર્ણવાળે એક પ્રદેશમાં લાલ વર્ણવાળે એક પ્રદેશમાં પીળા વર્ણવાળો અને અનેક પ્રદેશમાં સફેદ पाणे डाय छे. म। हो म छ. ६ था 'स्यात् कालश्च नीलश्च लोहिताश्च, हारिद्राश्च, शुक्लश्च७' से शमां ते 1 व पायो । પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળે અનેક પ્રદેશમાં પીળા વર્ણવાળો અને એક પ્રદેશમાં સફેદ વર્ણવાળે છે.ય છે. એ રીતે આ सातमी म थाय छे. ७ 'स्यात् कालच नीलश्च लोहिताश्च, हारिद्राश्च, शुक्लाश्च८' अथवा ४ प्रशमा त । १ पामे में प्रदेशमा नीस વર્ણવાળે અનેક પ્રદેશમાં તે લાલ વર્ણવાળે અનેક પ્રદેશોમાં પીળા વણ વાળે તથા અનેક પ્રદેશોમાં સફેદ વર્ણવાળ હેય છે. ૮ આ આઠમ ભંગ
શ્રી ભગવતી સૂત્ર : ૧૩