Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७९७ द्राश्च शुक्लश्चेति अष्टादशः १८ । स्यात कालाश्च नीलश्च लोहितश्च हारिद्राश्च शुक्लाश्चेति एकोनविंशतितमः १९ । स्यात् कालाश्च नीलश्च लोहिताश्च हारिद्रश्च शुक्लश्चेति विंशतितमः २० । स्यात् कालाश्च नीलश्च लोहिताश्व हारिद्रश्च शुक्लश्चेति एकविंशतितमः २१ । स्यात् कालाश्च नीलश्व लोहिताश्च कालाश्च, नीलश्च, लोहितश्च, हारिद्राइच, शुक्लश्च १८' अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, एक प्रदेश लोहित वर्णवाला अनेक प्रदेश पीत वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है १८ अथवा-'स्यात् कालाइच, नीलश्च, लोहितश्च, हारिद्राइच, शुक्लाश्च १९' अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला एक प्रदेश लोहित वर्णवाला, अनेक प्रदेश पीले वर्णवाले और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं १९, अथवा-'स्यात् कालाइच, नीलश्च, लोहिताश्च, हारिद्रश्च, शुक्लश्व २०' अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीले वर्णवाला और एक प्रदेश शुक्ल वर्णवाला हो सकता है २०, अथवा-'स्थात् कालाइच, नीलश्च, लोहिताश्च, हारिद्रश्च, शुक्लश्च २१' उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीले वर्णवाला, और एक प्रदेश शुक्ल वर्णवाला हो सकता है २१, अथवा-'स्यात् कालाश्च,
लोहितश्च हारिद्राश्च शुक्लश्च १८' भने प्रदेशमा त ४७ १५ पायो । પ્રદેશમાં નીલ વર્ણવાળો એક પ્રદેશમાં લાલ વર્ણવાળો અનેક પ્રદેશોમાં પીળા વર્ણવાળે અને કોઈ એક પ્રદેશમાં સફેદ વર્ણવાળ હોય છે. ૧૮ અથવા 'स्यात् क लाइच नीलश्च लोहितश्च हारिद्राश्च शुक्लाश्च १९' भने प्रदेशमा त કાળા વર્ણવાળો એક પ્રદેશમાં નીલ વર્ણવાળો એક પ્રદેશમાં લાલ વર્ણવાળો અનેક પ્રદેશમાં પીળા વર્ણવાળો અને અનેક પ્રદેશોમાં સફેદ વર્ણવાળે હેય छ. १८ अथवा 'स्यात् कालाश्च नीलश्च लोहिताश्च हारिद्रश्च शुक्लश्व२०' અનેક પ્રદેશમાં તે કાળા વર્ણવાળ એક પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળ એક પ્રદેશમાં પીળા વર્ણવાળે અને એક પ્રદેશમાં स जो साय छे. २० १२१॥ 'स्यात् कालाश्च, नीलश्च, लोहिताश्च हारिद्रश्च, शुक्लश्च२१' भने प्रदेशमा ते ४ वाजो मे प्रदेशमा નીલ વર્ણવાળો અનેક પ્રદેશમાં લાલ વર્ણવાળે કઈ એક પ્રદેશમાં પીળા
શ્રી ભગવતી સૂત્ર : ૧૩