Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० ३०५ सू०६ अनुप्रदेशिकस्कन्धस्य वर्णादिनि० ७९९ हारिद्रश्च शुक्लत पट्टविंशतितमः २६ । 'एए पंचसं नोगेणं छब्बीसं भंगा भवंति ' एते पञ्चवर्णानां कृष्णनीललोहितहारिद्रशुक्लानाम् एकत्वानेकत्वाभ्यां मिलितानां संयोगेन षडविंशतिर्भङ्गा भवन्ति इति । एत्रमेव सपुव्वावरेणं एक्कगदुयगतियगचक्क गपंचग संजोगेहिं' एवमेव सपूपरेण एक द्विक- त्रिक-चतुष्कपंचकसंभोगैः 'दो एकतीसं भंगसया भवति' द्वे एकत्रिंशद् भङ्गशते इति एकत्रिंशदधिकशतद्वयभङ्गाः ( २३१) भवन्ति । तत्रा संयोगिनो भन्नाः पञ्च ५, द्विकसंयोगिनो भावस्वारिंशत् ४०, त्रिकसंयोगिनो भङ्गा अशीतिः ८०, चतुःसंयो गिनो भङ्गा अशीतिः ८०, पञ्चकसंयोगिनो भङ्गाः पविंशतिः २६ भवन्ति, सर्व संकलन या एकत्रिंशदधिकशतद्वयभङ्गाः (२३१) भवन्तीति । 'गंधा जहा
नीलाइच लोहिताइच हारिद्रश्च शुक्लश्च' अनेक प्रदेश उसके कृष्णवर्णवाले अनेक प्रदेश नीले वर्णवाले, अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीले वर्णवाला और एक प्रदेश शुक्ल वर्णवाला हो सकता है २६ ' 'एए पंच संजोगेणं छब्बीसं भंगा भवति' इस प्रकार से ये पांच वर्णों के कृष्ण, नील, लोहित, हारिद्र और शुक्ल - इनके संयोग से इन्हीं के एकत्व और अनेकत्व को लेकर २६ भंग हुए हैं 'एवमेव सपुव्वावरेणं एक्कग- दुयग-तियगचक्क - पंचग-संजोगेहिं दो एकतीसं भंगसया भवति' इस प्रकार वर्णों को आश्रित करके अष्टप्रदेशिक स्कन्ध में असंयोगी भंग ५. डिकसंयोगी भंग ४०, त्रिक संयोगी भंग ८०, चतुःसंयोगी भंग ८० और पंचकसंयोगी भंग २६ ये सब मिलकर २३१ होते हैं। 'गंधा जहा
कालाश्च नीलाइच, लोहिताश्च हारिद्रश्च शुक्लश्च२६' भने વણુ વાળો હાય છે. અનેક પ્રદેશામાં નીલ વધુ વાળો લાલ વણુ વાળો એક પ્રદેશમાં પીળા વણુ વાળો અને કોઈ એક પ્રદેશમાં સફેદ वर्षाव होय छे. २६ 'एए पंचसंजोगेणं छव्वीसं भंगा भवंति' मा रीते मा अजा, नीस, सास, पीजा भने घोणा मे यांय वेना संयोगथी तेना खेडया भने मनेाभां आ रहे छ०वीस लगा थया छे, 'एत्रमेत्र सधुव्वावरेणं, एक दुयगतियगच कगपंचगसंजोगेहि दो एकतीसं भंगसया भवंति' मा रीते वर्षों સબધી આઠ પ્રદેશી ધમાં અસયેગી ૫ પાંચ દ્વિકસચેાગી ૪૦ ચાળીસ ભ`ગેા ત્રિકસયેાગી એ‘સી ભગેા ચાર સ’ચેાગી એ.સી ભુંગા અને પાંચ સચેાગી ૨૬ છવ્વીસ 'ગે આ બધા મળીને કુલ ૨૩૧ ખસેા એકત્રીસ ભગા થાય છે,
प्रदेश ! भां ते आजा અનેક પ્રદેશમાં
શ્રી ભગવતી સૂત્ર : ૧૩