Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९८
भगवतीसूत्रे
हारिद्राश्च शुक्लश्चेति द्वाविंशतितमः २२ । स्यात् कालाश्च नीलाश्च लोहितश्च हारिद्राय शुक्चेति त्रयोविंशतितमः २३ । स्यात् कालाच नीलाभ लोहितध हारिद्रश्च शुक्लाचेति चतुर्विंशतितमः २४ । स्यात् कालाच नीलाका लोहितथ हारिद्राश्व शुक्लश्चेति पञ्चविंशतितमः २५ । स्यात् कालाश्च नीलाश्च लोहिताश्च नीलच, लोहिताश्व हारिद्राश्च, शुक्लश्च २२' उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, अनेक प्रदेश पीले वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है २२, अथवा - 'स्यात् कालाच, नीलाश्च, लोहितश्च, हारिद्र्श्व, शुक्लश्च २३' अनेक प्रदेश कृष्ण वर्णवाले, अनेक प्रदेश नीले वर्णवाले, एक प्रदेश लोहित वर्णवाला, एक प्रदेश पीले वर्णवाला और एक प्रदेश वर्णवाला हो सकता है २३, अथवा 'स्यात् कालाइच, नीलाश्व, शुक्ल लोहितश्च, हारिद्रश्च शुक्लाइच २४' अनेक प्रदेश कृष्ण वर्णवाले, अनेक प्रदेश नीले वर्णवाले, एक प्रदेश लोहित वर्णवाला, एक प्रदेश पीले वर्णवाला और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं २४, अथवा 'स्यात् कालाइच, नीलाइच, लोहितश्च, हारिद्राश्च शुक्लश्च २५' अनेक प्रदेश उसके कृष्ण वर्णवाले, अनेक प्रदेश नीले वर्णवाले, एक प्रदेश लोहित वर्णवाला अनेक प्रदेश पीछे वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है २५, अथवा - ' स्यात् कालाश्च, वायुवाको भने ! प्रदेशमां सह वर्षावाणो होय छे. २१ अथवा 'स्यात् कालाइव नीलश्व लोहिताश्च हारिद्राश्च शुक्लश्च२२' भने प्रदेशोभां ते आणा વણુ વાળો એક પ્રદેશમાં નીલ વણુ વાળો અનેક પ્રદેશેામાં લાલ વ વાળો અનેક પ્રદેશેામાં પીળા વઘુ વાળો અને એક પ્રદેશમાં સફેદ વર્ણવાળો હાય छे. २२ અથવા 'स्यात् कालाश्च, नीलाश्च, लोहितश्च हारिद्रश्च शुक्लश्च२३' तेना भने प्रदेशा કાળા वालुवा અનેક પ્રદેશે નીલ વર્ણવાળા એક પ્રદેશ લાલ વર્ણવાળા એક પ્રદેશ પીળા વણુ વાળો मने थोड प्रदेश सह वर्जुवाजो होय छे. २३ अथवा 'स्यात् कालाश्च नीलाश्च लोहितश्च हारिद्रश्च शुक्लाश्च२४' अथवा भने शमां ते आणावा. વાળો ડાય છે. અનેક પ્રદેશમાં નીલ વધુ વાળો હાય છે એક પ્રદેશમાં લાલ ત્રણ વાળો એક પ્રદેશમાં પીળા વર્ણવાળો તથા અનેક પ્રદેશમાં સફેદ વ बाजो होय छे. २४ अथवा 'स्यात् कालाश्च नीलाश्च लोहितश्च हारिद्राश्च शुक्लव२५' ने प्रदेशमां ते अजा वर्षावाजी हाय छे. मने प्रदेशाभां નીલ વર્ણવાળો એક પ્રદેશમાં લાલ વર્ણવાળા અનેક પ્રદેશેામાં પીળા વણુ - वाजो भने प्रदेशमां सह वर्षावाणो होय छे, २५ अथवा 'स्यात्
શ્રી ભગવતી સૂત્ર : ૧૩