Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८०९ चतुर्वणी यथा नवप्रदेशिकस्य । पञ्चवर्णोऽपि तथैव नवरं द्वाविंशत्तमो भङ्गो भण्यते । एवमेते एकद्विकत्रिकचतुष्कपञ्चकसंयोगैः द्वे सप्तत्रिंशद् भङ्गशते भवतः (सप्तत्रिंशदधिकशतद्वयभङ्गा भवन्ति) गन्धा यथा नवप्रदेशिकस्य । रसा यथा एतस्यैव वर्णाः। स्पर्शा यथा चतुष्पदेशिकस्य । यथा दशमदेशिकः-एनम् संख्येयप्रदेशिकोऽपिएवमसंख्येयप्रदेशिकोऽपि, सूक्ष्मपरिणतोऽनन्तमदेशिकोऽति एवमेव ॥सू० ७॥ ____टीका-'नवपएसियस पुच्छा' नवपदेशिकस्य पृच्छा हे भदन्त ! नवप्रदे. शिकः स्कन्धः कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्श इति प्रश्नः, उत्तरमाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सिय एगवन्ने०' स्यात् एकवर्गों द्विवर्ण स्त्रिपर्णश्चतुवर्णः पश्चवर्णोऽपि, काचिद् भवति । स्यात् एकगन्धो द्विगन्धः स्यात् एकरसो द्विरसस्त्रिासश्चतूरसा पश्चरसश्व, द्विस्पर्शः कदाचित् विस्पर्शः __'नवपएसिया पुच्छ।' इत्यादि ।
टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है कि-है भदन्त ! जो स्कन्ध नौ प्रदेशों वाला होता है-अर्थात् नौ परमाणुओं के संयोग से जो स्कन्व उत्पन्न होता है ऐसा वह 'नव पएसियस्स' नव प्रदेशिक स्कन्ध कितने वर्णों वाला, कितनी गंधों वाला, कितने रसों वाला और कितने स्पर्शों वाला होता है ? इसके उत्तर में प्रभु ने कहा है-'गोयमा ! सिय एगवन्ने' नवप्रदेशिक स्कन्ध कदाचित् एक वर्णवाला, कदाचित् दो वर्णों वाला, कदाचित् तीन वर्णों वाला, कदाचित् चार वर्णों वाला, कदाचित् पांच वर्णों वाला होता है, कदाचित् वह एक गंधवाला, कदाचित् दो गंधोंवाला होता है कदाचित् वह एक रस वाला, कदाचित् दो रसों वाला, कदाचित् तीन रसोंवाला, कदाचित् चार
'नवपएसियस पुच्छा' त्या
ટીકાર્થ–આ સૂત્રથી ગૌતમસ્વામીએ પ્રભુને એવું પૂછયું છે કે હે ભગવન્! નવ પ્રદેશવાળે જે કંધ છે. અથવા નવ પરમાણુઓના સંગથી २ २४ उत्पन्न थाय छे. सेवा ते 'नवपएसियस' न१ प्रदेशवाणी २४५ કેટલા વાવાળે, કેટલા ગંધવાળા, કેટલા રસવાળે અને કેટલા સ્પશેવાળે डाय छ १ मा प्रश्नन। त्तरमा छ -'गोयमा! मिय एगवन्ने' ગૌતમ! તે નવ પ્રદેશવાળે અંધ કેઈવાર એક વર્ણવાળે, કઈવાર બે વણે. વાળે, કેઇવાર ત્રણ વર્ષોવાળે, કેઈવાર ચાર વર્ણોવાળે, કઈવાર પાંચ વર્ષે વાળ હોય છે. કેઈવાર તે એક ગંધવાળે કોઈવાર બે ગધેવાળ હોય છે. કેઈવાર એક રસવાળે. કોઈવાર બે રસવાળે કઈવાર ત્રણ રસોવાળે કોઈ.
भ० १०२
શ્રી ભગવતી સૂત્ર : ૧૩