Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रमेयचन्द्रिका टीका श०२० उ०५ १०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ८.१ शीतश्च स्निग्धश्च १, स्यात् शीतश्च रूक्षश्च२, स्यात् उष्णश्च स्निग्धश्च३, स्यात् उष्णश्च रूक्षश्चेति चतुर्थः ४ । इत्येवं भङ्गाश्चत्वारो भवन्ति । यदि स्पर्शगवान सदा सर्वः शीतो देशः स्निग्धो देशो रूक्ष इति प्रथमः । सर्वः शीतो देशः स्निग्यो देशा रूक्षा इति द्वितीयः २ । सर्वः शीतो देशाः स्निग्धा देशो रूक्ष इति तृतीयः समझ लेना चाहिये, जैसे-यदि अष्टप्रदेशिक स्कन्ध दो स्पर्शों वाला होता है तो वह 'स्थात् शीतश्च स्निग्धश्च १' कदाचित् शीत स्पर्शवाला
और स्निग्ध स्पर्शवाला हो सकता है, अथवा-'स्थात् शीतश्च रूक्षश्च' कदाचित् वह शीत स्पर्शवाला और रूक्ष स्पर्शवाला भी हो सकता है २, अथवा-'स्यात् उडणाश्च स्निग्धश्च ३' अथवा कदाचित् वह उष्ण स्पर्शवाला और स्निग्ध स्पर्शवाला हो सकता है ३ अथवा स्यात् उष्णश्च रुक्षश्च वह उष्ण स्पर्शवाला और रुक्ष स्पर्शवाला हो सकता है ४ । ___ यदि वह अष्टप्रदेशिक स्कन्ध तीन स्पों वाला होता है तो वह 'सर्वः शीतः देशः स्निग्धा, देशो रूक्षः १' अथवा-सर्यः शीतः, देशा स्निग्धः, देशाः रूक्षाः २' अथवा-'सर्वः शीतः, देशाः स्निग्धाः, देशो रुक्षः ३' अथवा-'सर्वः शीता, देशाः स्निग्धाः देशाः रूक्षाः ४' प्रथम भंग के अनुसार सर्वाश में शीत स्पर्शवाला, एकदेश में स्निग्ध स्पर्शवाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है १, अथश द्वितीय भंग के अनुसार वह सर्कश में शीत स्पर्शवाला, एक देश में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, अथवा तृतीय भंग के अनुसार वह सर्वांश में शीत स्पर्शवाला, अनेक પ્રદેશવાળે સ્કંધ બે સ્પર્શેવાળે હોય તે તે આ પ્રમાણેના બે સ્પર્શેવાળ डाय छ-'स्यात् शीतश्च स्निग्धश्च१' वा२ ते ४॥ २५॥ पाणी मने निधविxg! २५शवाणी डाय छे. १ मथ4। 'स्यात् शीतश्च रूक्षश्चर' ४१२ ते ४। भने ३१ मावाणे डाय छे. २ अथवा 'स्यात् उष्णश्च स्निग्धश्च३'
ध्वा२ BY म निच-य:॥ २५॥ वाणी डाय छे. 3 अथवा 'स्यात् उष्णश्च लक्षश्च४' ते न भने ३६ ५५ पाणे डाय छ ४
જે તે આઠ પ્રદેશી કંધ ત્રણ સ્પર્શેવાળ હોય તે તે આ પ્રમાણેના २४ २५ वागे। श छ.-'सर्वः शीतः देशः स्निग्धः देशोः रूक्षः१' સર્વાશમાં તે ઠંડા સ્પર્શવાળો એક દેશમાં સ્નિગ્ધ-ચિકણા અને એક દેશમાં ३६ २५ पाणी डाय छ. २ मा 'सर्व: शातः देशाः स्निग्धाः देशो रुक्षः३' સર્વાશથી તે ઠંડા સ્પર્શવા અનેક દેશોમાં સ્નિગ્ધ સ્પર્શવાળે અને એક
भ १०१
શ્રી ભગવતી સૂત્ર: ૧૩