Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७८५ एवं लोहितशुक्लाभ्यामपि चत्वारो भङ्गाः (९) एवं हारिद्रशुक्लाभ्यामपि चत्वारो भङ्गाः (१०) भवन्तीति, एवमेते दश द्विकसंयोगा भङ्गास्तेषां चतुर्मिगुगने चत्वारिंशद् ४० विकसंयोगिनो भङ्गा भवन्तीति । यदि त्रिवर्णोऽष्टपदेशिकः स्कन्धस्तदा स्यात् कालश्च नीलच लोहितश्चेति प्रथमः १, स्यात् कालश्च नीलच लोहिताश्चेति द्वितीयः २, स्थात् कालश्च नीलाश्च लोहितश्चेति तृतीयः ३, स्यात् कालश्च नीलाच प्रकार से बनते हैं-स्यात् हारिद्रश्च शुक्लश्च १, स्यात् हारिद्रश्च शुक्लाश्च २, स्यात् हारिद्राश्च शुक्लश्च ३, स्थात् हारिद्राश्च शुक्लाश्च ४, इस प्रकार से ये द्विक संयोग १० भंग हैं और इन १० द्रिक संयोगों में से १-१ द्रिक संयोग के ४-४ भंग होते हैं जो ऊपर में दिखला दिये गये हैं। अतः द्विकसंयोगी भंगों की कुल संख्या ४० आती है।
यदि वह अष्टप्रदेशिक स्कन्ध तीन वर्णोंवाला होता है तो वह'स्यात् कालश्च, नीलश्च लोहितश्च १' कृष्ण वर्णवाला, नीले वर्णवाला और लोहित वर्णवाला हो सकता है १, अथवा-स्थात् कालश्च, नीलश्च लोहिताश्च २' वह एक प्रदेश में कृष्ण वर्णवाला एक प्रदेश में नीले वर्णवाला और अनेक प्रदेशों में लोहित वर्णवाला हो सकता है २, अथवा-'स्यात् कालश्च, नीलाश्य लोहितश्च ३' वह एक प्रदेश में कृष्ण'स्यात् हारिद्रश्च शुक्लश्च १' वार ते पी! भने स३६ प पाणी साय छ. १ 'स्यात् हारिद्रश्च शुक्लाइवर से प्रदेशमा त पीपाणी डाय छ भने भने प्रदेशमा स३६ qाणे डाय छे. २ 'स्यात् हारिद्वाइच शुक्लश्च ३' मन शाम पीपा १ वाणा डाय छे तथा प्रदेशमा सह १ वाणे डाय छे. 3 'स्यात् हारिद्राइच शुक्लाइव ४' भने પ્રદેશમાં તે પીળા વર્ણવાળ હોય છે અને અનેક પ્રદેશમાં સફેદ વર્ણવાળો હોય છે. ૪ આ રીતે બ્રિકસંગી દસ અંગે થાય છે. આ દસે બ્રિકસ ચાગેમાં ૧-૧ એક એક બ્રિકસંગના ૪-૪ ચાર ચાર બંગે થાય છે. જે. ઉપર બતાવવામાં આવ્યા છે. એ રીતે દ્વિસંગી અંગેની કુલ સંખ્યા ४० याणीस थाय छे.
જે તે આઠ પ્રદેશવાળ કપ ત્રણ વર્ણવાળો હોય તે તે આ પ્રમાણે त्रय पारवाडश छ-'स्यात् कालश्च नीलइव लोहितइव' अवार તે કાળા વર્ણવાળ, નીલ વર્ણવાળા અને લાલ વર્ણવાળ હોય છે. ૧ અથવા 'स्यात् कालश्च नीलश्च लोहिताश्च २' से प्रदेशमा ते
पाया હોય છે કોઈ એક પ્રદેશમાં નીલ વર્ણવાળે હોય છે. અનેક પ્રદેશોમાં લાલ १ पाणी जाय छे. २ ५५१ 'स्यात् कालश्च नीलाइच लोहितश्च३'
શ્રી ભગવતી સૂત્ર : ૧૩