Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७४
भगवतीपत्र
सप्तमः ७ । देशः शीतो देशा उष्णाः, देशाः स्निग्धाः देशा रूक्षा इत्यष्टमः ८, देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्ष इति नवमः ९, यावत्पदग्राह्या मजा यया-देशाः शीताः देश उष्णो देशः स्निग्धो देशा रूक्षा इति दशम:१० । देशाः शीताः देश उष्णो देशाः स्निग्धाः देशो रूक्ष इत्येकादशः ११, देशाः अनेक देशों में उष्ण स्पर्शवाला, अनेक देशों में स्निग्ध स्पर्शवाला और एक देश में रूक्ष स्पर्शवाला हो सकता है ७ अथवा-एकदेश में शीत. स्पर्शवाला, अनेक देशों में उष्ण स्पर्शवाला, अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ८ अथवाअनेक देशों में शीत स्पर्शवाला, एकदेश में उष्ण स्पर्शवाला, एकदेश में स्निग्ध स्पर्शवाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है ९ यावत् वह अनेक देशों में शीत स्पर्शवाला, अनेक देशों में उष्ण स्पर्शपाला, अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्षस्पर्श वाला हो सकता है १६ यहां यावत्पद से-शेष ६ भङ्गा का ग्रहण हुआहैजैसे-'देशाः शीता, देश उष्णः, देशः स्निग्धः, देशा सक्षा १०' देशाः शीताः, देश उष्णः, देशाः स्निग्धाः, देशो रूक्षः ११, देशाः शीताः, હોય છે. અનેક દેશમાં ઉણુ સ્પર્શવાળો હોય છે. અનેક દેશોમાં નિધ २५ कोय छे. मने मने देशमा ३६ २५ जोय छे. ८ 'देसा सोया देसे उसिणे देखे निद्धे देसे लुक्खे ९' म त पाताना भने शमा ઠંડા સ્પર્શવાળ હોય છે. એક દેશમાં ઉષ્ણ સ્પર્શવાળ હોય છે. એક દેશમાં સ્નિગ્ધ સ્પર્શવાળો હોય છે. અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે ૯ 'जाव देसा खीया देसा उसिणा देसा निद्धा देसा लुक्खा१६' यावत याताना અનેક દેશોમાં કંડા સ્પર્શવાળા હોય છે. અનેક દેશમાં ઉણુ સ્પર્શવાળે હોય છે. અનેક દેશોમાં સિનગ્ધ-ચિકણ સ્પર્શવાળ હોય છે. તથા અનેક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. ૧૬ આ સેલમે ભંગ છે. આ પ્રમાણેના સેળ ભગવાળે તે થઈ શકે છે. અહિયાં યાવત્ પદથી બાકીના ભંગે ગ્રહણ ३२॥या छ. a प्रमाणे छे. 'देशाः शीताः देश उष्णः देशः स्निग्धः देशाः समाः १. तपताना अने, देशमा ४१ २५ वाणी हाय छे. सहेशमा ઉષ્ણુ સ્પર્શવાળ હોય છે. એક દેશમાં નિષ્પ સ્પર્શવાળે અને અનેક
शामा ३५ २५ । डीय छे. १० 'देशा: शीताः देश उष्णः देशाः स्निग्धाः देशो रूक्षः११' मा ते पोताना भने देशमा २५शवाय हाय .
શ્રી ભગવતી સૂત્ર : ૧૩