Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ खु०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ७७५ शीताः देश उष्णो देशाः स्निग्धाः देशा रूक्षा इति द्वादशः १२, देशाः शीताः देशा उष्णाः देशः स्निग्धो देशो रूक्ष इति त्रयोदशः १३ । देशाः शीता देशा उष्णाः देशः स्निग्धो देशा रूक्षा इति चतुर्दशः १४ । देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्ष इति पञ्चदशः, देशाः शीताः देशा उष्णाः देशाः स्निग्धाः, देशः उष्णः, देशाः स्निग्धाः, देशाः रूक्षाः १२, देशाः शीताः, देशाः उष्णाः देशः स्निग्धा, देशो रूक्षः १३, देशाः शीताः, देशाः उष्णाः देशः स्निग्धः, देशाः रूक्षाः १४, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशो रूक्षः १५ इन भङ्गों के अनुसार वह अनेक देशों में शीत स्पर्शवाला, एक देश में उष्ण स्पर्शवाला, एक देश में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है १०, अथवा-अनेक देशों में वह शीत स्पर्शवाला, एकदेश में उष्ण स्पर्श घाला, अनेक देशों में स्निग्ध स्पर्शवाला और एकदेश में रूक्ष स्पर्श वाला हो सकता है ११ अथवा अनेक देशों में शीत स्पर्शवाला, एक देश में उष्ण स्पर्शवाला, अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है १२ अथवा-अनेक देशों में शीत स्पर्शवाला, अनेक देशों में उष्ण स्पर्शवाला, एक देश में स्निग्ध स्पर्श वाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है १३, अथवाअनेक देशों में शीत स्पर्शवाला, अनेक देशों में उष्ण स्पर्शवाला, एक देश में स्निग्ध स्पर्शवाला, और अनेक देश रूक्ष स्पर्शवाले हो सकते એક દેશમાં ઉણુ સ્પર્શવાળ હોય છે. અનેક દેશોમાં સ્નિગ્ધ-ચિકણુ સ્પર્શ વાળો હોય છે. અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે આ અગીયારમે in छे. ११ 'देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रूक्षाः१२' અથવા તે પિતાના અનેક દેશોમાં ઠંડા પશવાળ હોય છે. એક દેશમાં ઉણુ સ્પર્શવાળ હોય છે, અનેક દેશમાં સ્નિગ્ધ-ચિકણ સ્પર્શવાળે હોય छ. तथा भने हेशमा ३क्ष २५शवाणो डाय छे. १२ 'देशाः शीताः देशा उष्णाः देशः स्निग्धः देशो रूक्षः१३' अथ! तपताना भने देशमा સ્પર્શવાળ હોય છે. અનેક દેશોમાં ઉષ્ણ સ્પર્શવાળો હોય છે એક દેશમાં स्नि मन मे देशमा ३६ २५शवाणी हाय छे. १३ 'देशाः शीताः देशा उडणाः देशः स्निग्धः देशाः रूक्षाः१४' अथवा मन शोमा ४।२५ વાળા હોય છે. અનેક દેશમાં ઉષ્ણુ સ્પર્શવાળો હોય છે. એક દેશમાં સ્નિગ્ધ સ્પર્શવાળો હોય છે. તથા અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય છે. ૧૪ 'देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः१५' ५थप अने।
શ્રી ભગવતી સૂત્ર: ૧૩