Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०९ सु०१ करणस्वरूपनिरूपणम् ४६१ मानिकानां यस्य यदस्ति तत् तस्य सर्व भणितव्यम् एतत्सर्व द्रव्यकरणादारभ्य वेदकरणान्तं नारकादारभ्य वैमानिकपर्यन्तानां जीवानां यस्य यादृशं करणं भवेत् तस्य तादृशं करणं वक्तव्यं ज्ञातव्यं चेति भावः । 'कइविहे णं भंते' कतिविधं खलु भदन्त ! 'पाणाइवायकरणे पन्नत्ते' माणातिपातकरणं प्रज्ञप्तम् प्राणातिपात. करणस्य कियन्तो भेदाः ? इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पञ्चविहे पाणाइवायकरणे पन्नत्ते' पञ्चविधम्-पञ्चप्रकारकं प्राणातिपातकरणं प्रज्ञप्तम्-कथितम् 'तं जहां तद्यथा-'एगिदियपाणाइवायकरणे' एके न्द्रियप्राणातिपातकरणम् 'जाव पंचिंदियपाणाइवायकरणे' यावत् पञ्चेन्द्रियप्राणातिपातकरणम् अत्र यावत्पदेन द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियप्राणातिपातकरणानां संग्रहस्तथा च एकेन्द्रियमाणातिपातकरणम् द्वीन्द्रियप्राणातिपातकरणम् याणं जस्स जं अस्थि तस्स तं सधं भाणिय द्रव्यकरण से लेकर वेद. करण तक जितने करण हैं वे सब नारक से लेकर वैमानिक तक के जीवों को जिस जीव को जैसा करण होता है उसके अनुसार उसको वैसा करण कह लेना चाहिये । अब गौतम प्रभु से ऐसा पूछ रहे हैं-'काविहे णं भंते ! पाणाइवायकरणे पणत्ते' हे भदन्त ! प्राणातिपातकरण के कितने भेद हैं ? उत्तर में प्रभु कहते हैं 'पंचविहे पाणाइवायकरणे पन्नत्ते' हे गौतम! प्राणातिपातकरण के पांच भेद कहे गये हैं-तं जहा-'एगिदियपाणाइवायकरणे.' एकेन्द्रियप्राणातिपातकरण यावत् पंचिन्द्रियमाणातिपातकरण यहां यावत्पद से 'दीन्द्रिय श्रीन्द्रिय एवं चतुरिन्द्रिय का प्राणातिपातकरण गृहीत हुआ है प्राणाजाव वेमाणियाणं जस्स जं अस्थि तस्स तं सव्वं भाणियव्वं' द्रव्य ४२थी આરંભીને વેદ કરણ સુધીમાં જેટલા કરણ છે. તે બધા નારકથી આરંભીને વૈમાનિક સુધીના જીવને જે જીવને જેવું કરણ હોય છે તે પ્રમાણે તેને તે પ્રમાણેનું કારણ કહેવું જોઈએ. તેમ સમજવું.
वे गौतम २५०मी प्रसने से पूछे छे --'कइविहे णं भंते ! पाणाइवायकरणे पण्गत्ते 3 मापन प्रातिपात ४२ नासाले छ ? तना उत्तरमा प्रभु के छ. 'पंचविहे पाणाइवायकरणे पण्णत्ते' प्रातिपात ४२९४ा पाय छे. 'तं जहा' एगि दियपाणाइवायकरणे०' सन्द्रिय પ્રાણાતિપાતકરણ યાવત પંચેન્દ્રિય પ્રાણાતિપાત કરણ અહિયાં યાવત પદથી બે ઈન્દ્રિય, ત્રણ ઈદ્રિય, ચાર ઈન્ડિયાના પ્રાણાતિપાત કરણ પ્રહણ કરેલ
શ્રી ભગવતી સૂત્ર : ૧૩