Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२८
भगवतींसूत्रे अत्र यावत्पदेन चैनयिकी कर्मजा चेत्यनयोः 'संग्रहः 'उग्गहे' अवग्रहः 'जाव धारणा' यावद्धारणा, अत्र यावत्पदेन ईहाऽवाययोहणम् 'उठाणे' उत्थानम् 'कम्मे' कर्म 'बले' बलम् 'वीरिए' वीर्यम् 'पुरिसकारपरक्कमे' पुरुषकारपराक्रमः। 'नेरइयत्ते' नैरयिकत्वम् नारकभाव इत्यर्थः 'असुरकुमारत्वम् असुरकुमारभावइत्यर्थः, 'जाव वेमाणियत्ते' यावद्वैमानिकत्वम् अत्र यावत्पदेन नागकुमारादि दशभवनपति-पश्चस्थावर-त्रिविकलेन्द्रियतिर्यक पञ्चेन्द्रिय – मनुष्य-वानव्यन्तरज्योतिष्कानां संग्रहो भवति, अनेन नैरयिकादारभ्य वैमानिकपर्यन्तचतुर्विंशति दण्डकजीवानां ग्रहणं कृतमिति । 'णाणावरणिज्जे' ज्ञानावरणीयम् 'जाव अंतरा इए' यावदन्तरायिकम् अत्र यावत्पदेन दर्शनावरणीयादीनां षण्णां कर्मणां संग्रहो १८ पापस्थानों का विरमण तथा 'उप्पत्तिया जाव पारिणामिया' औस्प त्तिकी एवं यावत् पद गृहीत वैनयिकी कर्मजा और पारिणामिकी ये चार बुद्धियां तथा 'उग्गहे' अवग्रह यावत्पदगृहीत-ईहा, अवाय और धारणा ये मतिज्ञान के चार भेद तथा 'उहाणे' उत्थान 'कम्मे कर्म 'बले' पलवीरिए' वीर्य 'पुरिसक्कारपरक्कम्मे' पुरुषकार पराक्रम ये तथा 'नेरइयत्ते' नैरयिकता एवं असुरकुमारभाव ये 'जाव वेमाणिए' तथा यावत् पदगृहीत नागकुमार आदि १० भवनपतिदेवभाव, पांच स्थावरभाव, तीन प्रकार का विकलेन्द्रिय भाव तिर्यक् पश्चेन्द्रियभाव मानवभाव वानव्यन्तरभाव एवं ज्योतिष्कभाव, रूप जो नैरथिक से लेकर वैमानिकपर्यन्त २४ दण्डकस्थ जीव की अवस्थाएँ हैं वे तथा-'णाणावरणिज्जे.' ज्ञानावरणीय यावत् पदगृहीत दर्शनावरणीय, वेदनीय, मोहनीय, आयुविरभ तथा 'उत्पत्तिया जाव पारिणामिया' मोत्पत्तिही तथा यावत् ५४थी अड ४२राये नयी ४मan भने पारिभिती मे यारे भुद्धियो तथा 'उग्गहे' અવગ્રહ, ઈહા, અવાય અને ધારણા એ મતિ અજ્ઞાનના ચાર ભેદ તથા “૩ાળે अत्यान (ययोजना व्यापा२) 'कम्मे' (वने। व्यापा२) 'बले' ॥ (शाशर ५। 'वीरिए वाय (मामान। व्याया२) 'पुरिसकारपरक्कमे' ५२१४।२ (५२।म ५३१५यानु मलिभान विशेष तथा 'नेरइयत्ते' ना२४ीपा भने मसुरभार साप से जाव वेमाणिया' यावत् ५४थी नागभा२ विगैरे १० ६स मनपति व लाप; પાંચ સ્થાવર ભાવ, ત્રણ પ્રકારના વિકસેન્દ્રિય ભાવ તિર્થક પંચેન્દ્રિય ભાવ. માનવ ભાવ, વાતવ્યન્તર ભાવ અને જતિષ્ક ભાવ રૂપ જે નારકોથી લઈને पैमानि सुधी योवीस ४४४३५ नी ? अस्था छ तथा ‘णोणावरणिज्जे' જ્ઞાનાવરણીય યાવત્ પદથી દર્શનાવરણીય વેદનીય, મેહનીય, આયુષ્ય, નામ
શ્રી ભગવતી સૂત્ર : ૧૩