Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३०
भगवतीसूत्रे साकारोपयोगोऽनागारोपयोगश्च ‘जे यावन्ने तहप्पगारा' ये चाप्यन्ये तथाप्रकाराः ये दर्शितास्तथा ये चान्ये तथा प्रकारास्तादृशा आत्मविशेषण वाचकाः सामान्यतो विशेषतश्च पर्यायशब्दाः 'सव्वे ते' सर्वे ते पर्यायाः 'णणत्थ आयाए परिणमंति' नान्यत्रात्मनः परिणमन्ति आत्मानं वर्जयित्वा एते प्राणातिपातादयो न वर्तन्ते आत्मपर्यायत्वात् पाणातिपातादीनाम् पर्थयाणां पर्यायिणा सह कथंचिदेकरूपत्वात् आत्मरूपा एव सर्वे आत्मनो भिन्नत्वेन न परिणमन्ति, अपि तु आत्मन्येव तेषां परिणामो भवति किम् ? इति प्रश्न; भगवानाह-'हंता' इत्यादि, 'हंता गोयमा ! हन्त गौतम ! हन्तेति आमन्त्रणं स्वीकारे 'पाणाइवाए जाव सव्वे ते णणत्यआयाए परिणमंति' प्राणातिपातो यावत् सर्वे ते ३ योग 'सागारोवओगे अणागारोवोगे' तथा साकार उपयोग एवं अनाकारोपयोग-ऐसा यह दो प्रकार का उपयोग तथा 'जे यावन्ने तहप्पगारा सव्वे ते गणस्थ आयोए परिणमंति' इसी प्रकार के जो और भी सामान्य विशेषरूप से आत्मविशेषणवाचक पर्याय शब्द हैं वे सब आत्मा को छोडकर क्या अन्यत्र परिणमित नहीं होते हैं ? यहां गौतम ने प्रभु से ऐसा प्रश्न किया है-हे भदन्त ! ये पूर्वोक्त प्राणातिपात आदि आत्मा की पर्यावरूप हैं क्योंकि ये आत्मा को छोडकर वे अन्यत्र परिणमित नहीं होते हैं तथा पर्यायपर्यायी के साथ कथंचित् एकरूप होने से पर्यापरूप आत्मारूप ही होता है अतः जब उनका परिणमन आत्मा पर्यायी के सिवाय अन्यत्र होता नहीं है तो ऐसी परिस्थिति में क्या उनका परिणाम आत्मा में ही होता है ? इसके उत्तर में प्रभु ने कहा 'हंता गोयमा ! पागाइवाए जाव सब्वे ते णण्णत्रए योगी ‘सागरोवओगे अणागारोवओगे य' तथा सा५ये मने अना.
३२५या से रात में अपये तथा 'जे यावन्ने तहप्पगारा ते णण्णत्थ आयाए परिणमंति' मे शत ult ५ सामान्य विशेष ३५ मात्मान। વિશેષણ વાચક પર્યાય શબ્દ છે તે શબ્દો આત્માને છેડીને શું બીજે પરિણમતા નથી? આ વિષયમાં ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે
હે ભગવન આ પૂર્વોક્ત પ્રાણાતિપાત વિગેરે આત્માના પર્યાય રૂપ છે? કેમ કે આ આત્માને છેડીને બીજે પરિણમતા નથી. તથા પર્યાય પર્યાયીની સાથે કથંચિત એક રૂપ હેવાથી પર્યાય રૂપ-આતમા રૂપ જ હોય છે. તેથી જ્યારે તેનું પરિણમન આમા વિના બીજે થતું નથી. તે એ સ્થિતિમાં શું એનું પરિણામ આત્મામાં જ થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે
શ્રી ભગવતી સૂત્ર : ૧૩