Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
प्रमेयचन्द्रिका रीका श०२० उ०५ सू०५ सप्तादेशिकस्कन्धस्य वर्णादिनि० ७५९ चतुर्थः ४, स्यात् तिक्तश्च कदुकाश्च कषायश्वाम्लश्चति पञ्चमः ५ । स्यात् तिक्तश्च कटुकाश्च कषायचाम्लाश्चेति षष्ठः ६ । स्यात् तिक्तश्च कटुकाश्च कपायाच अम्ल. अति सप्तमः ७ । स्यात् तिक्तश्च कटुझाश्च कपायाध आलःश्चेत्यष्टमः ८ । स्यात तिक्ताश्च कटुकश्च कषायचाम्लश्चेति नवमः ९ । स्यात् तिक्ताश्च क्टुकश्च कषायश्चा अम्लाश्च ४' वह अपने एक प्रदेश में तिक्त रसवाला हो सकता है एक प्रदेश में कटुक रसवाला हो सकता है अनेक प्रदेशों में कषाय रसवाल। हो सकता है और अनेक प्रदेशों में अम्ल रसवाला हो है ४, अथवा-'स्थात् तिक्तश्च कटु काश्न, कषायश्व अम्लश्च ५' एक प्रदेश उसका तिक्त हो सकता है, अनेक प्रदेश उसके कटुक हो सकते हैं, एक प्रदेश उसका कषाय रसवाला हो सकता है, एक प्रदेश उसका अम्ल हो सकता है, अथवा-'स्यात् तिक्तश्च, कटुकाश्च, कषायश्च अम्लाश्च ६' एक प्रदेश उसका तिक्त रसवाला हो सकता है, अनेक प्रदेश उसके कटुक रसवाले हो सकते हैं, एक प्रदेश उसका कषाय रसवाला हो सकता है और अनेक प्रदेश उसके अम्ल रसवाले हो सकते हैं ६, अथवा-'स्यात् तिक्तश्च, कटुकाश्च, कषायाश्च अग्लश्च ७' उसका एक प्रदेश तिक्त हो सकता है, अनेक प्रदेश उसके कटुक हो सकते हैं, अनेक प्रदेश उसके कषाय रसवाले हो सकते हैं और एक प्रदेश उसका अम्ल रसवाला हो सकता है ७ अथवा-स्य त् तिक्तश्च, कटुकारच, कषायाश्च, अग्लाश्च ८' एक प्रदेश उसका तिक्त શમાં તીખા રસવાળ હોય છે. કેઈ એક પ્રદેશમાં કડવા રસવાળ હોય છે. અનેક પ્રદેશમાં કષાય-તુરા રસવાળા હોય છે તથા અનેક પ્રદેશોમાં ખાટા २सवाणे डाय छे. ४ मा 'स्यात् तितश्च कटुक श्च कषायश्च अम्लश्च' તે પિતાના એક પ્રદેશમાં તીખા રસવાળ હોય છે. અનેક પ્રદેશોમાં કડવા રસવાળો હોય છે. કોઈ એક પ્રદેશમાં કષાય-તુરા રસવાળો હોય છે તથા असे प्रदेशमा माट २सवाणे डाय छे. ५ अथवा 'स्यात् तितश्च कटुकाइव कषायश्च अम्लाश्च' तन मे प्रदेश तीमा २सवाणे डाय छे. અનેક પ્રદેશે કડવા રસવાળા હોય છે. તેને કોઈ એક પ્રદેશ કષાયતરા રસવાળું હોય છે તથા અનેક પ્રદેશોમાં તે ખાટા રસવાળે હોય છે ૬ અથવા 'स्यात् तिक्तश्व कटुकाइच कषायाश्च अम्लश्च' ते पाताना । प्रदेशमा તીખા રસવાળે હોઈ શકે છે. અનેક પ્રદેશોમાં કડવા રસોવાળો હોઈ શકે છે. અનેક પ્રદેશમાં કષાય-તુરા રસવાળો હોય છે. તથા કેઈ એક પ્રદેશમાં माटर २सपाणी हाय छे.७ अथवा 'स्यात् तितश्च कटुकाश्च कषायाश्च
શ્રી ભગવતી સૂત્ર : ૧૩