Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ १०४ षट्प्रदेशिकस्कन्धे वर्णादिनिरूपणम् ७०७ प्रथमः १, स्यात् तिक्तश्च कटुकश्च कषायाश्चेति द्वितीयः २, स्थात् तिक्तश्च कटुकाश्च कपायश्चेति तृतीयः३, स्यात् तिक्तश्च कटुकाच कषायाश्चेति चतुर्थः४, स्यात् तिक्त!श्च कटु कश्च कषायवेति पञ्चमः५, स्यात् तिक्ताश्च कटुकश्च कषायाश्चेति षष्ठः६, स्यात् तिक्ताश्च कटुकाश्च कषायश्चेति सप्तम ७, स्यात् तिक्ताश्च कटु काश्च कपायाश्वेति अष्टमः८, एवमे ते अष्टौ भङ्गा भवन्ति । एवमेते में कषायरस वाला हो सकता है २, अथवा-एक प्रदेश में वह तिक्त रस वाला अपने अनेक प्रदेशों में-चार प्रदेशों में-कटुक रस वाला और एक प्रदेश में कषाय रस वाला हो सकता है ३, 'स्यात् तिक्तश्च कटुकाश्च कषायाश्च ४' अथवा वह अपने एक प्रदेश में तिक्त रस वाला अनेक प्रदेशों में ३ प्रदेशो में कटुक रस वाला और दो प्रदेशों में कषाय रस वाला कहता है ४, अथवा-'स्थात् तिक्ताश्च कटुकश्च कषायश्च ५' वह अपने अनेक प्रदेशों में ४ प्रदेशों में तिक्तरस वाला एक प्रदेश में कटुक रस वाला और दूसरे इसके अतिरिक्त प्रदेश में कषायरस वाला हो सकता है ५, अथवा-'स्यात् तिक्ताश्च कटुकश्च कषायाश्च ६' वह अपने अनेक प्रदेशों में तिक्त हो सकता है एक प्रदेश में कटुक हो सकता है और इन से अतिरिक्त शेष प्रदेशों में कषायरस वाला हो सकता है ६, अथवा-'स्यात् तिक्ताश्च कटु काश्च कषायश्च ७' वह अपने अनेक प्रदेशों में तिक्त और दूसरे अनेक प्रदेशों में कटुक और किसी एक प्रदेश में कषाय रस वाला हो सकता है ७, अथवा-'स्यात् तिक्ताश्च कटुकाश्च શમાં તીખા રસવાળો હોય છે. અને પિતાના અનેક પ્રદેશમાં–ચાર પ્રદે. શમાં કડવા રસવાળે હોય છે તથા એકપ્રદેશમાં કષાય તુરા રસવાળે હાઈ श 2. 3 'स्यात् तितश्च कटुक व कषायाश्च ४' अथवा२ ते पाताना એક પ્રદેશમાં તોખા રસવાળું હોય છે અનેક પ્રદેશમાં–બે પ્રદેશોમાં કડવા રસવાળે હેાય છે. તથા બે પ્રદેશમાં કષાય-તુરારસવાળા હોઈ શકે છે. ૪ અથવા 'स्यात् तिकाश्च कटु .श्च कृपायश्च ५' पोताना भने प्रशामां-यार प्रदेशमा તીખા રસવાળું હોય છે. એક પ્રદેશમાં કડવા રસવાળા હોય છે અને એક प्रदेशमा पाय-- तु२॥ २सवाणे होय छे. ५ मथ। 'स्यात् तिताश्च कटकश्च कषायाश्च ६' ते पाताना मने प्रशामा ती॥ २साणे छ । छे. थे। પ્રદેશમાં કડવા રસવાળું હોય છે. તથા બાકીના અનેક પ્રદેશમાં કષાય તુરા २सवाणे डाय छे. ६ मा 'स्यात् तिताश्च कटुकाश्च कषायश्च ७' पोताना અનેક પ્રદેશમાં તીખા રસવાળું હોય છે. અનેક પ્રદેશોમાં કડવા રસવા डाय छ भने मे प्रदेशमा ४ाय-तु। २सपाणी डाय छे. मय 'स्यात्
શ્રી ભગવતી સૂત્ર: ૧૩