Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१६
भगवतीचूत्रे अत्र चत्वारो भङ्गा एकत्वानेकत्वाभ्याम् ४ । सर्वः स्निग्धो देशः शीतो देश उष्णः, इति तृतीयत्रिकम् , अत्रापि चत्वारो भङ्गाः ४ । सर्वो रूक्षो देशः शीता देशउष्णः, देशः स्निग्धः देशः रूक्षः' यह प्रथम भंग है १, द्वितीय भंग इस प्रकार से हैं 'सर्व उष्णः देशः स्निग्धः देशाः रूक्षाः' अपने सर्वांश में वह उष्ण स्पर्श वाला एकदेश में स्निग्धस्पर्श वाला और अनेक देशों में रूक्ष स्पर्श घाला हो सकता है २, अथवा-'सर्व उष्ण देशाः स्निग्धाः देशो रुक्षः' सर्वाश में वह उष्णस्पर्श वाला अनेक देशों में स्निग्धस्पर्श वाला
और एकदेश में रूक्षस्पर्श वाला हो सकता है ३, अथवा-'सर्व उष्णः देशाः स्निग्धाः देशाः रूक्षाः' यह चतुर्थ भंग है इसके अनुसार वह अपने सर्वांश में उष्णस्पर्श वाला अनेक देशों में स्निग्ध स्पर्श बाला और अनेक देशों में रूक्षस्पर्श वाला हो सकता है ४, ये सब भंग उष्ण स्निग्ध और रूक्ष के एकत्व और अनेकत्व को लेकर के हुए हैं । 'सर्वः स्निग्धः देशः शीतः देश उष्णः' वह तृतीय त्रिक है-इस त्रिक में भी चार भंग होते हैं जैसे-'सर्वः स्निग्धः देशः शीतः देश उष्णः' वह अपने पूर्णाश में स्निग्ध स्पर्श वाला एक देश में शीतस्पर्श वाला और एक देश में उष्णस्पर्श वाला हो सकता है १ अथवा-'सर्वः स्निग्धः देशः स्निग्धः देशः रूक्षः १' सशिथी त ०५ वाणा हाय छ, देशमा રિનષ્પ સ્પર્શવાળ હોય છે. અને એક દેશમાં રૂક્ષસ્પર્શવાળ હોય છે. ૧ આ पडतो छ 'सर्व उप्णः देशः स्निग्धः देशाः रूक्षाः' पोताना सशथी તે ઉણ સ્પર્શવાળા હોય છે. એકદેશમાં સ્નિગ્ધ-ચિક સ્પર્શવાળ હોય છે. અને અનેક દેશોમાં રૂક્ષસ્પર્શવાળા હોય છે. આ બીજો ભંગ છે. ૨ અથવા 'सर्व उगः देशाः स्निग्धाः देशो रूक्षः ३' ते स प्रदेशमi GY २५ जो હોય છે. અનેક દેશમાં ધિ -ચિકણ સ્પર્શવાળો હોય છે. અને એક देशमा ३६ २५ वा डाय छे. २॥ त्रीने म छे. अथवा 'सर्व उष्णः देशाः स्निग्धाः देशाः रूक्षाः ४' पाताना साथी २५शवाणी डाय छे. અનેક દેશોમાં સ્નિગ્ધ-ચિકણા પર્શવાળ હોય છે. અનેક દેશમાં રૂક્ષસ્પર્શ વાળો હોય છે. આ ચે ભંગ છે. આ અંગે ઉ| સ્પર્શ, સ્નિગ્ધસ્પર્શ भने ३६२५शना ! मन भनेपन वीधे थया छे. 'सर्वः स्निग्धः देशः शीतः देश उष्णः' मा श्री नि छ. मामा ५ यार भी थाय छे. २ मावी शत छे. 'सर्वः स्निग्धः देशः शीतः देश उष्णः' त पाताना સર્વાશમાં સ્નિગ્ધસ્પર્શવાળો હોય છે. કેઈ એક દેશમાં ઠંડાપવાળો હોય છે, તથા કોઈ એક પ્રદેશમાં ઉણસ્પર્શવાળો હોય છે. આ પહેલે ભંગ છે.
શ્રી ભગવતી સૂત્ર : ૧૩