Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सु०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ७९ तृतीयः ३, स्यान तिक्ताश्च कटपश्चेति चतुर्थः ४, (१) एवं तिक्तकषाययोगेऽपि चत्वारो भनाः ४, स्यातू तिक्तश्च कषायश्चेति प्रथमः १, स्यात् तिक्तश्च कषायाश्चेति द्वितीयः २, स्यात् तिक्ताश्च कषायश्चेति तृतीयः ३, स्यात् तिक्ताश्च कषायाचेति चतुर्थः ४, (२) एवं तिक्ताम्लयोरपि योगे चत्वारो भंगाः यथा-स्यात् २' 'स्या तिक्ताश्च कटुकश्च ३' 'स्थात् तिक्ताश्च कटवश्च ४ ये ४ भंग तिक्त और कटुरस के योग से होते हैं इनका तात्पर्य ऐसा है कि वह सप्तपदेशिक स्कन्ध कदाचित् तिक्त और कटुक रसवाला हो सकता है १ कदाचित् वह एक प्रदेश में तिक्त रसवाला और अनेक प्रदेशों में कटुक रसवाला हो सकता हैं २ कदाचित् वह अनेक प्रदेशों में तिक्त रसवाला और एक प्रदेश में कटुक रसवाला हो सकता है ३, अथवाकदाचित् वह अपने अनेक प्रदेशों में तिक्त रसवाला और अनेक प्रदेशों में कटुक रसवाला हो सकता है ४, जिस प्रकार से ये ४ भंग तिक्त
और कटुक रस के योग में हुए हैं इसी प्रकार से ४ भंग तिक्त और कषाय रस के योग में भी करना चाहिये जैसे-'स्यात् तिक्तश्च कषा. यश्च १, 'स्यात् तिक्तश्च कषायाश्च २, 'स्यात् तिक्ताश्च कषायश्च ३, 'स्यात् तिक्ताश्च कषायाश्च ४' कदाचित् वह तिक्त और कषाय रसवाला हो सकता है १, कदाचित् वह एक प्रदेश में तिक्त रसवाला और अनेक પ્રદેશમાં તે તીખા રસવાળો હોય છે તથા અનેક પ્રદેશમાં કડવા રસવાળો
य छे. २ 'स्यात् तिताश्च कटुकश्च' भने प्रदेशमा तीमा २सपाणी डाय छ. तथा ४ मे प्रदेशमा ४७१। २सवाणे डाय छे. 3 'स्यात् तिक्ताश्च कटवश्च' भनेर प्रशामा ती साणे डाय छे भने भने प्रदेशमा કડવા રસવાળો હોય છે. ૪ આ ચાર ભંગે તીખા અને કડવા રસના વેગથી થયા છે. આ કથનનું તત્પર્ય એ છે કે તે સાત પ્રદેશવાળો રjધ કેઈવાર તીખા અને કડવા રસવાળ હોઈ શકે છે તીખા અને કડવા રસ સંબંધી ૪ ચાર ભંગ જે પ્રમાણે થાય છે તે જ રીતે ૪ ચાર ભાગે તીખા અને કષય-તુરા રસના योगथी ५६५ थाय छे. रेम-'स्यात् तितश्च कषायश्चे' पार ते तीमा २सवाणा अन वा२ ४पाय-तु२२सवाणे य छ १ 'स्यात् तिक्तश्च कषायाश्च मे પ્રદેશમાં તીખા રસવાળો અને અનેક પ્રદેશોમાં કષા–સુરા રસવાળું હોય છે. ૨ 'त्यात तिक्ताश्च कषायश्च' भने प्रदेशमा ते तीमा २सवाणे। डाय छे. भने ४ मे प्रदेशमा ४ाय तु२२सवाणी डाय छे 3 'स्यात् तिक्ताइच कषायाश्च' भने प्रशामा तीमा २सवाणा हाय छ भने भने प्रदेशमा કષાય-તુરા રસવાળો હોય છે. ૪ આજ રીતે તીખા અને ખાટા રસના ઑગથી
શ્રી ભગવતી સૂત્ર : ૧૩