Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५२
भगवतीसूत्र
--
-
कटवश्वाम्लाश्चेति चतुर्थः ।। (६) एवं कटुमधुरयोोंगेऽपि चत्वारो भङ्गा भवन्ति-व टुकश्च मधुरश्चेति प्रथमः १, स्यात् कटुकश्च मधुराश्चेति द्वितीयः २, स्यात् कटवश्व मधुरश्चेति तृतीयः ३, स्यात् कट वश्च मधुराश्चेति चतुर्थः ४, तृतीयः ३, स्यात् कटवश्वाम्लाश्चेति चतुर्थः ४, इन भंगों के अनुसार वह कदाचित् कटु और अम्ल हो सकता है १ कदाचित् वह एक प्रदेश में कटु रसवाला और अनेक प्रदेशों में अम्ल रसवाला हो सकता है २ कदाचित् वह अनेक प्रदेशों में कटु रसवाला और एक प्रदेश में अम्ल रसवाला हो सकता है ३ अथवा कदाचित् वह अनेक प्रदेशों में कटु रसवाला और अनेक प्रदेशों में अम्ल रसवाला हो सकता है इसी प्रकार से कटु और मधुर रस के योग में भी चार भंग हो सकते हैं यथा-'कटुकश्च मधुरश्चेति प्रथमः १ स्यात् कटुकश्च मधुराश्चेति द्वितीयः २ स्यात् कटवश्व मधुरश्चेति तृतीय: ३ स्थात् कटवश्च मधुराश्चेति चतुर्थ: ४, इन भंगों के अनुसार वह कदाचित् कटु और मधुर भी हो सकता है १ कदाचित् वह एक प्रदेश में कटु और अनेक प्रदेशों में मधुर हो सकता है २ कदाचित् यह अनेक प्रदेशों में कटु और एकप्रदेश में मधुर हो सकता है ३ अथवा-कदाचित् वह अनेक प्रदेशों में कटु रसवाला और अनेकप्रदेशों में मधुर रसवाला . -'स्यात् कटुकश्चअम्लश्चेति प्रथमः १४२ ते ४३१॥ २सवा मते
वा२ माटा सवाणे डाय छे. १ 'स्यात् कटुकश्च साम्लाश्चेति द्वितीय: २ કઈવાર તે એક પ્રદેશમાં કડવા રસવાળે અને અનેક પ્રદેશમાં ખાટા રસ पाणी साय छे. २ 'स्यात् कटुकाश्चाम्लश्चेति तृतीयः ३' वार ते भने प्रदेशमा
वासवानासन में प्रदेशमा माटा २सवाणे डाय छे. 3 'स्यात् कदकाश्चाम्लाश्चेति चतुर्थः४' मा वार ते भने प्रदेशमा ४३वा रसवाणा अनमने પ્રદેશમાં ખાટા રસવાળું હોય છે. ૪ આજ પ્રમાણે કડવા અને મીઠા રસના યોગથી ५५ यार बनी थाय छे. रेमो-'कटुकश्च मधुरश्चेति प्रथमः ११ /२ ते ३३१। २सवाणा मन भी । २सवाणे डाय छे. १ 'स्यात् कटुकश्च मधुराश्चेति द्वितीयः २' वार ते मे प्रदेशमा ४३१॥ २सवाणे भने भने प्रदेशमा भी। २सवाणा अय छे. २ 'स्यात् कटवश्च मधुरश्चेति तृतीयः ३' वार ते અનેક પ્રદેશમાં કડવા રસવાળે અને એક પ્રદેશમાં મીઠા રસવાળા હોય છે. ૩ 'स्यात् कटवश्च मधुराश्चेति चतुर्थः ४' वा२ ते अने४ प्रदेशमा ७१। રસવાળો અને અનેક પ્રદેશમાં મીઠા રસવાળા હોય છે. ૪ આજ રીતે કષાય
શ્રી ભગવતી સૂત્ર : ૧૩