Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगवतीसूत्रे राश्चेति द्वितीया २, स्यात् कषायाच मधुरश्चेति तृतीयः ३, स्यात् कषायाश्च मधुराश्चेति चतुर्थः ४ । (९) एवम् अम्ल.मधुरयोरपि चत्वारो भङ्गा भवन्ति, तथाहिस्थादम्लश्च मधुरश्चेति प्रथमः १, स्यादम्लश्च धुराश्चेति द्वितीयः २, स्यादम्लाश्च मधुरश्चेति तृतीयः ३, स्यादम्लाश्च मधुराश्चे ते चतुर्थो भङ्गो भवति ४, (१०) तदेवं दशानां चतु संख्यया गुमने रसानधिकृत्य चत्वारिंशद्भङ्गा भान्तीति ४० । कदाचित् वह अनेक प्रदेशों में कषाय रसवाला और एक प्रदेश में मधुर रसवाला हो सकता है ३ कदाचित् वह अनेक प्रदेशों में कषाय रसवाला और अनेक प्रदेशों में मधुर रसवाला हो सकता है ४ इसी प्रकार से अम्ल और मधुर रस के योग में भी ४ भंग होते हैं यथा-'स्यात् अम्लश्च मधुरश्च १' स्यात् अम्लश्च मधुराश्च२, स्यात् अम्लाश्च मधुरश्च ३ स्यात् अम्लाश्च मधुराश्च ४ इन भंगों के अनुसार कदाचित् वह अम्ल रसवाला और मधुर रसवाला भी हो सकता है १, कदाचित् वह अपने एक प्रदेश में अम्ल रसवाला और अनेक प्रदेशों में मधुर रसवाला हो सकता है २, कदाचित् वह अपने अनेक प्रदेशों में अम्ल रसवाला और एक प्रदेश में मधुर रसबाला हो सकता है ३, अथवा-कदाचित् वह अपने अनेक प्रदेशों में अम्ल रसवाला और अनेक प्रदेशों में मधुर रसवाला हो सकता है ४ इस प्रकार से ये तिक्त रस की प्रधानता याले ४, कटुक रस की प्रधानता वाले ३, कषाय रस
'स्यातू कषायाश्च मधुरश्च' मने प्रशाम त ४५:५-तु२॥ २सवाणी डाय छे. मन मे प्रदेशमा भी81 २साण यछे 3 'स्यात् कषायाश्च मधुराच' અનેક પ્રદેશમાં કષાય રસવાળો અને અનેક પ્રદેશોમાં મધુર રસવાળે હેય છે. ૪ આ પ્રમાણે ખાટા અને મધુર રસના યોગથી પણ ૪ ચાર ભંગ થાય छ.२ मा शत छ. 'स्यात् अम्लश्च मधुरश्च' वा२ ते मा २सवाको
य छे. मन वार भी २सवाणे डाय छ १ 'स्यात् अम्लब्ध मधुराश्च' से प्रदेशमा ते मारा २सपा उय छे. भने भने प्रदेशमा भी31 २सवाणी डाय छे. २ 'स्यात् अम्छाश्च मधुरश्च' भनेर प्रदेशमा त ખાટા રસવાળો હોય છે. કેઈ એક પ્રદેશમાં મીઠા રસવાળ હોય છે. ૩ स्यात् अम्लाश्च मधुराइच' भने प्रदेशमा त माट२४१. हाय छे. मन અનેક પ્રદેશમાં મીઠા રસવાળે હેય છે. ૪ આ રીતે તીખા રસની પ્રધાનતા
શ્રી ભગવતી સૂત્ર : ૧૩