Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ७५३ (७) एवं कषायाम्लयोरपि योगे चत्वारो भङ्गा भवन्ति तथाहि-कषाय श्वाम्लश्चेति प्रथमः १, कषायश्च अग्लाश्चेति द्वितीयः २, कषायाचाम्लश्चेति तृतीयः ३, स्यात् कषायाश्च अम्लाश्चति चतुः ४ । (८) एवं कषाय मधुरयोरपि योगे चत्वारो भङ्गा भवन्ति तथाहि-स्यात् कषायश्च मधुरश्चेति प्रथमः १, स्यात् कपायश्च मधुहो सकता है । इसी प्रकार से कषाय और अम्ल रस के योग में भी चार भंग होते हैं-यथा 'स्थात् कषायश्च अम्लश्च १, 'स्थात् कषायश्च अम्लाश्च २, 'स्यात् कषायाश्च अम्लश्च ३' 'स्थात् कषायाश्च अम्लाइ ४' इन भङ्गों के अनुसार कदाचित् वह कषाय रसवाला और अम्ल रमवाला हो सकता हैं १ कदाचित् वह एक प्रदेश में कषाय रसवाला और अनेक प्रदेशों में अम्ल रसवाला हो सकता है २, कदाचित् वह अनेक प्रदेशों में कषाय रसवाला और एक प्रदेश में अम्ल रसवाला हो सकता है ३ अथवा-कदाचित् वह अनेक प्रदेशों में कपार रमाला और अनेक प्रदेशों में अम्ल रसवाला हो सकता है ४ इसी प्रकार से कषाय और मधुररस के योग में भी ४ भंग होते हैं-यथा स्यात् कषायश्च मधुरश्च १, स्यात् कषायश्च मधुराश्च २, स्यात् कषायाश्च मधुरश्च ३, स्यात् कषायाश्च मधु. राश्च ४ इन भंगों के अनुसार कदाचित् कषाय रसवाला और मधुर रसवाला भी हो सकता है १ कदाचित् वह अपने एक प्रदेश में कषाय रसवाला और अनेक प्रदेशों में मधुर रसवाला हो सकता है २ भने पाटा २सना ये थी ५४४ ४ या२ । थाय छे ते भा प्रभा छ–'स्यात् कषायश्च अम्लश्च' ॥२ ते पाय-तु२॥ २सपा भने पाटर २सपा डाय छे. १ 'स्यात् कपायश्च अम्लाश्च मे प्रदेशमा ४पाय-तु२॥ २सवाणे डाय छे. मन भने प्रदेशमा माटा २सवाणे डाय छे. २ 'स्यात् कपायाश्च अम्लश्च' वा२ अन प्रशाभां पाय-तुस २सपाणी હે છે તથા કઈ એક પ્રદેશમાં ખાટા રસવાળો હોય છે. ૩ 'स्यात् कषायश्च अम्लच' भने प्रशाम त तु। २सवाणे डाय छ भने અનેક પ્રદેશમાં ખાટા રસવાળું હોય છે કે આજ રીતે કષાય અને મીઠા २सना योजयी ५ यार की थाय छे. ते भावीशत छ.-'स्यात् कषायश्च मधुरश्च' वा पाय-तु२२सपाणी य छे. मन वार मधुर २सपाजो हाय छे. १ 'स्यात् कषायाश्च मधुराश्च मे प्रदेशमा त કષાય-તુરા રસવાળું હોય છે. અને અનેક પ્રદેશમાં મીઠા રસવાળા હોય છે. ૨
भ० ९५
શ્રી ભગવતી સૂત્ર: ૧૩