Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ५५२ स्थान कटुश्च कषायश्चति प्रथमः १, स्यात् कटुमश्च कषायाश्चेति द्वितीयः २, स्यात् कदुकाश्च कषायश्चेति तृतीयः ३, स्यात् व टुकाश्च कषायाश्च त चतुर्थः ४ । (५) एकट्यम्योर्योगेऽपि चत्वारो भंगा:-स्यात् कटुकश्चारलश्चति प्रथम: १, स्यात् कटुकश्च अम्लाश्वेति द्वितीयः २, स्यात् कटववाग्लश्चति तृतीयः ३, स्यात् ४' इन भगों के अनुसार वह कदाचित् तिक्त और मधुर भी हो सकता है, कदाचित् वह एक प्रदेश में तिक्त और अनेक प्रदेशों में मधुर हो सकता है २, कदाचित् वह अनेक प्रदेशों में तिक्त और एक प्रदेश में मधुर हो सकता है ३, अथवा-कदाचित् वह अनेक प्रदेशों में तिक्त रस वाला और अनेक प्रदेशों में मधुर रसवाला हो सकता है ४ इसी प्रकार से तिक्त की प्रधानता छोडकर उसके स्थान पर कटुक की प्रधा. नता करके उसके साथ कषायरस का योग में भी चार भंग धनते हैंजैसे 'स्थात् कटुकश्च कषायश्व १, स्थात् कटु कश्य कषायाश्च २, 'स्यात् कटु काश्च कषायश्च ३ 'स्थात् कटुकाश्च कषायाश्च ४' इन भंगो के अनुसार कदाचितू वह कटुक और कषाय रसवाला हो सकता है १, कदाचित् वह अपने एक प्रदेश में कटुक रसवाला और अनेक प्रदेशों में कषाय रसवाला हो सकता है २, कदाचित् वह अपने अनेक प्रदेशों में कटुक रसवाला और एक प्रदेश में कषाय रसवाला हो सकता है ३, अथवा-कदाचित् अनेक प्रदेशों में वह कटुक रसवाला और अनेक प्रदेशों में कषाय रसवाला हो सकता है ४ इसी प्रकार से कटु और अम्ल के योग में भी चार भंग होते हैं-यथा 'स्थात् कटु कश्च अम्लश्चेति प्रथमः १' स्यात् कटुकश्च अम्लाश्चेति द्वितीयः २ स्यात् कटुकाश्चाम्लश्चेति અનેક પ્રદેશમાં મીઠા રસવાળો હોય છે. ૪ આજ રીતે કડવા રસને મુખ્ય બનાવીને તેની સાથે કષાય રસને જવાથી પણ ચાર ભંગ થાય છે ते मारीते छे. 'स्यात् कटुकश्च कपायश्च' वा२ ते ४३५॥ २सवाणे व छ. मन वार षाय-तु। २सवाणे डाय छे. १ 'स्यात् कटुकश्च कषायाश्च' કઈ એક પ્રદેશમાં તે કડવા રસવાળો હોય છે અને અનેક પ્રદેશમાં કષાયतु। २सामी डाय छ. २ 'स्यात् कटुकाश्च कषायश्च' भने प्रदेशमा ते કડવા રસવાળો હોય છે. તથા કઈ એક પ્રદેશમાં કષાય-તુરા રસવાળે હોય छ. ३ 'स्यात् कटुकाश्च कषायाश्च' भने प्रदेशमा ४॥ २सवाणे હોય છે. અને અનેક પ્રદેશમાં કષાય-તુરા રસવાળું હોય છે. ૪ આજ રીતે કડવા અને ખાટા રસના ગથી પણ ચાર ભંગ બને છે, તે આ પ્રમાણે
શ્રી ભગવતી સૂત્ર : ૧૩