Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२४
भगवतीसूत्रे हारिद्रश्च शुक्लश्च १५, स्यात् कालाश्च नीलाश्च लोहितश्च हारिद्रश्च शुक्लश्च१६ । एते षोडशमङ्गाः एवं सर्वम् एते एकक-द्विक-त्रिक-चतुष्क-पञ्चकसंयोगेन द्वे षोडश मङ्गशते भवतः । गन्धा यथा चतुष्पदेशिकस्य, रसा यथा एतस्यव वर्णाः, स्पर्शा यथा चतुष्पदेशिकस्य ॥मू० ५॥
टीका-'सत्तपएसिए ण भंते ! खंधे कइवन्ने कइगंधे कइरसे कइफासे पण्णत्ते ? सप्तपदेशिकः खलु भदन्त ! स्कन्धः कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्शः प्रज्ञप्तः, सप्तपदेशाः परमाणवोऽवयवतया विद्यन्ते यस्य स्कन्धस्यावयविनास सप्तप्रदेशिकः स्कन्धस्तस्मिन् कियन्तो वर्णास्तिष्ठन्ति, कियन्तो गन्धा कियन्तो रसाः कियन्तश्च स्पर्शाः इति प्रश्नः, भगवानाह-'जहा पंचपएसिए जाव सिय चउफासे पन्नत्ते' यथा पश्चप्रदेशिको यावत् स्यात् चतुःस्पर्शः प्रज्ञप्तः, तथाहि-स्या
'सत्तपएसिए णं भंते ! खंधे कइवन्ने कइगंधे कारसे' इत्यादि।
टीकार्थ--इस सूत्र द्वारा सत्रकार ने सप्तादेशिक स्कन्ध में कितने वर्ण गंधादिक होते हैं इस विषय का विचार किया है इसमें सबसे पहले गौतम ने प्रभु से ऐप्ता पूछा है-'सत्तपएसिए णं भंते ! खंधे कइ. चन्ने कइगंधे, कइरसे, कइफासे पण्णत्ते ?' हे भदन्त ! जो स्कन्ध सप्तप्रदेशिक हैं जिसमें अवयवरूप से सात ही प्रदेश विद्यमान हैं अर्थात् जो सात प्रदेशों के संयोग से जन्य है-उसमें कितने वर्ण, कितनी गंधे कितने रस और कितने स्पर्श विद्यमान रहते हैं ? इस प्रश्न के उत्तर में प्रभु ने कहा है-'जहा पंचपएसिए जाव सिय च उफ से पन्नत्ते' हे गौतम ! जिस प्रकार पंचादेशिक स्कंध यावत् कदाचित् चार स्पर्शों वाला होता कहा गया है उसी प्रकार से यह सप्तादेशिक स्कन्ध भी यावत् कदाचित् चार स्पर्शों वाला होता है ऐसा कहा गया है इस
'सत्तपएमिए ण भते ! खंधे कइवन्ने कइगंधे कइरसे' त्या:
ટીકાર્થ-આ સૂત્રથી સૂત્રકારે સાત પ્રદેશવાળે ઠંધ કેટલા વર્ષોવાળે હોય છે? કેટલા ગધેવાળે હોય છે? ઈત્યાદિ વર્ણન કર્યું છે. આ समयमा गौतम स्वामी मे मे पूछयु छ –'सत्तपएसिए णं भते ! खंधे कावन्ने ? कांगंधे कइरसे, कइफासे पण्णत्ते
१
२ १४५ सात प्रदेशवाजा છે. એટલે કે જેમાં અવયવરૂપે સાત જ પ્રદેશ રહેલા છે. અર્થાત્ જે સાત પ્રદેશોના સંગથી બનેલો છે-તેમાં કેટલા વર્ષો છે? કેટલા ગધે છે? કેટલા રસે છે? અને કેટલા સ્પર્શે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે'जहा पंचपएसिए जाव सिय चउफासे पन्नत्ते' है गौतम पांय अशवाणी કંધ જે રીતે યાવત્ કોઈવાર ચાર સ્પર્શેવાળ હોવાનું કહેવામાં આવ્યું છે,
શ્રી ભગવતી સૂત્ર : ૧૩