Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू० ३ पञ्चप्रदेशिकस्कन्धनिरूपणम् ६७७ देशा शीताः देश उष्णो देशः स्निग्धो देशा रूक्षा इति दशमः १०, देशाः शीताः देश उष्णो देशाः स्निग्धा देशो रूक्ष इत्येकादशः ११, देशाः शीताः देश उष्णो देशाः स्निग्धा देशा रूक्षा इति द्वादशः १२, देशाः शीताः देशा उष्णाः देशः स्निग्धो देशो रूक्ष इति त्रयोदशः१३, देशाः शीता देशा उष्णाः देशः स्निग्धो उसका उष्ण हो सकता है एक देश उसका स्निग्ध हो सकता है और एक देश उसका रूक्ष हो सकता है ऐसा यह नौवां भंग है अथवा'देशाः शीताः देश उष्णः देशः स्निग्धः देशाः रूक्षाः' अनेक देश उसके शीत हो सकते हैं एक देश उसका उष्ण हो सकता है एक देश उसका स्निग्ध हो सकता है और अनेक देश उसके रूक्ष हो सकते हैं ऐसा यह १० वां भंग है अथवा-'देशाः शीताः देश उष्णः देशाः स्निग्धाः देशो रूक्षः' अनेक देश उसके शीत होते हैं एकदेश उसका उष्ण होता है अनेकदेश उसके स्निग्ध होते हैं और एक देश उसका रूक्ष होता है ऐसा यह ११वां भंग है अथवा- देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रूक्षाः' अनेक देश उसके शीत हो सकते हैं एकदेश उसका उष्ण हो सकता है अनेक देश उसके स्निग्ध हो सकते हैं और अनेक देश उसके रूक्ष हो सकते हैं ऐसा यह १२वां भंग हैं अथवा-देशाः शीताः देशा उष्णाः देशः એકદેશ ઉષ્ણુ સ્પર્શવાળ હોય છે. તથા એકદેશ સ્નિગ્ધ–ચિકણા સ્પર્શવાળો હોય છે. તથા તેને એકદેશ રક્ષ સ્પર્શવાળ હોય છે. આ नवी A छ.८ मथ१. 'देशाः शीताः देश उष्णः देशः स्निग्धः देशाः रुक्षाः१०' तना मने, देश। । २५शवाणा डाय छे. तेना मेहेश 6Y સ્પર્શવાળે હેય છે. તેને એકદેશ નિગ્ધ-ચિકણા સ્પર્શવાળા હોય છે. તથા તેના અનેક દેશે રૂક્ષ સ્પર્શવાળા હોય છે. એ રીતે આ ૧૦ દસમો ભંગ છે. १० ५२। 'देशाः शीताः देश उष्णः देशाः स्निग्धाः देशो रक्षः ११' तेना अने। દેશે ઠંડા સ્પર્શવાળા હોય છે. તેને એકદેશ ઉણ સ્પર્શવાળ હોય છે. અનેક દેશે નિષ્પ સ્પર્શવાળા હોય છે. તથા એકદેશ રૂક્ષ સ્પર્શવાળે डाय छे. मा मनियारम 1 छ.११ मथा-'देशाः शीताः देश. उष्णः देशाः स्निग्धाः देशाः रुक्षाः१२' तेना भने हे।। 831 २५शवाणा हाय छे. તેને એક દેશ ઉષ્ણ સ્પર્શવાળ હોય છે. તેના અનેક દેશે સ્નિગ્ધ-ચિકણા સ્પર્શવાળા હોય છે. તથા તેના અનેક દેશે રૂક્ષ સ્પર્શવાળા હોય છે. આ १२ मारमा छे. अथवा 'देशाः शीताः देशाः उष्णाः देशः स्निग्धः देशो
શ્રી ભગવતી સૂત્ર : ૧૩