Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०४ षट्प्रदेशिकस्कन्धे वर्णादिनिरूपणम् ६९९ भवति ५, 'सिय कालगा य नीलए य लोहिया य हालिद्दर य मुक्किल्लए य६' स्यात्कालौ च नीलश्च लोहितश्च हारिद्रश्च शुक्लश्चेति षष्ठो भङ्गो भवति एवं एए छन्भंगा भाणियबा' एवम्-उपरोक्तप्रकारेण षड् भङ्गा भणितव्याः, ‘एवमेए सचे वि एक्का -दुयग-तियग-चउक्क-पंचग-संजोगेमु छातीयं भंगसयं भवइ' एवम् एते सर्वे षडपि भंगा एक-द्विक-त्रिक-चतुष्क-पश्चक-संयोगेन षडशीत्यधिक भङ्गशतं भवति, तत्रासंपोगिनः पश्चमङ्गाः, द्विकसयोगिनश्चत्वारिंशत् , त्रिकसपोगिनोऽशीतिभङ्गाः, चतुष्कसंयोगिनः पञ्चपञ्चाशद्भङ्गाः, पञ्चसंयोगिनः षड्भङ्गा भवन्ति, सर्वसंकलनया वर्णानाश्रित्य षडशीत्यधिक भङ्गशत (१८६) भवतीति 'सिय कालगा य नीलए य लोहियए य हा लद्दए य सुविकल्लए य ६' कदाचित् वह अनेक प्रदेशों में कृष्णवर्ण वाला एक प्रदेश में नीलेवर्ण घाला एक प्रदेश में लोहित वर्ण वाला एक प्रदेश में पीतवर्ण वाला और एक प्रदेश में शुक्लवर्ण वाला हो सकता है ६ ‘एवं एए छन्भंगा भाणियव्या' इस प्रकार के ये ६ भंग यहां कह लेना चाहिए 'एवमेए सव्वे वि एक कग दुयग तिया चउक्क पंचग संजोगेस्सु छासीय भंगसयं भवई' इस प्रकार वर्गों को लेकर असंयोगी ५, विकसंपोगी ४. त्रिकसंयोगी ८० चतुष्कसंयोगी ५५ और पञ्चसंयोगी ६ कुल मिलाकर १८६ भंग होते हैं। एक द्विक आदि संयोगी भंगो का प्रकार पञ्चपदे. शिक स्कन्ध के समान ही जानना चाहिये ।
'सिय कालगा य नीउए य लोहियए य हालिहए य सुकिल्लए य ६' मा કઈ વાર તે પિતાના અનેક પ્રદેશમાં કાળા વર્ણવાળો હોય છે. કઈ એકપ્રદેશમાં નીલવર્ણવાળ હોય છે. કેઈ એક પ્રદેશમાં લાલ વર્ણવાળો હોય છે. એક પ્રદેશમાં પીળાવણ વાળ હોય છે તથા કોઈ એક પ્રદેશમાં સફેદ વર્ણવાળે હોય છે. એ રીતે આ છેદો ભંગ થાય छ, 'एवं एए छब्भंगा भाणियव्वा' से रीते ५। ७ 1 महियां । नये. 'एवमेए सव्वे वि एक्कग दुयग तियग चउक्क पंचगसेजे गेसु छासीय भंग सयौं भवई' मा प्रमाणे व मधी असयाजी ५ पाय मग में प्रदेशवाणा ૪૦ ચાળીસ અંગે ત્રણ સંયેગી ૮૦ એંસી ભગે અને ચાર સગી ૫૫ પંચાવન અંગે અને પાંચ પ્રદેશી કુલ ૬ છ ભંગ એ રીતે કુલ ૧૮૬ એકસે છયાસી ભંગ થાય છે. એક સગી બે સગી, ત્રણ સંગી અને ચાર સંગી ભંગોને પ્રકાર પાંચ પ્રદેશવાળ સ્કધની જેમજ સમજવાનું છે. જેથી અહિયાં કહ્યો નથી.
શ્રી ભગવતી સૂત્ર : ૧૩