Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०३ पञ्चप्रदेशिकस्कन्धनिरूपणम् ६७५ देशो रूक्ष इति प्रथमः१, देशः शीतो देश उष्णो देशः स्निग्यो देशा रूक्षा इति द्वितीयः२, देशः शीतो देश उष्णो देशाः स्निग्धा देशो रूक्ष इति तृतीयः३, देशः शीतो देश उष्णो देशाः स्निग्धाः देशा रूक्षा इनि चतुर्थों भङ्गः४, देशः शीतो देशा उष्णाः देशः स्निग्धो देशो रूक्षः इति पञ्चमः५, देशः शीतो देशा उष्णाः देशः स्निग्धः देशः रूक्षः' वह एकदेश में शीत हो सकता है एकदेश में उष्ण हो सकता है एकदेश में स्निग्ध हो सकता है और एकदेश में रूक्ष हो सकता है, ऐसा यह प्रथम भंग है १, अथवा-'देशः शीतः देश उष्णः देशः स्निग्धः देशाः रूक्षाः' एकदेश में वह शीत हो सकता है एकदेश उसका उष्ण हो सकता है एकदेश उसका स्निग्ध हो सकता है और अनेक देश उसके रूक्ष हो सकते हैं ऐसा यह वितीय भंग है२, अथवा-'देशः शीत: देश उष्णः देशाः स्निग्धाः देशः रूक्षः' वह एकदेश में शीत एक देश में उष्ण अनेक देशों में स्निग्ध और एकदेश में रूक्ष हो सकता है, ऐसा यह तृतीय भंग है अथवा३,-देशा शीतः देश उष्णः देशाः स्निग्धाः देशाः रूक्षा' एकदेश में वह शीत हो सकता है एक देश में वह उष्ण हो सकता है अनेक देशों में वह स्निग्ध हो सकता है और अनेक देशों में वह रूक्ष हो सकता है ऐसा यह चतुर्थ भंग है४, अथवा-'देशः शीतः देशा उष्णाः देशः स्निग्ध: देशः रूक्षः' एक देश में वह शीत हो सकता है अनेक देशों में वह देशः रूक्षः' ते पताना से प्रदेशमा शीत २५र्शवाजी खाय छे. એક દેશમાં ઉણ સ્પર્શવાળો હોય છે. એક દેશમાં સ્નિગ્ધ સ્પર્શવાળા હોય છે. અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. એ રીતે मा पडला An छे. अथवा-'देशः शीतः देश उष्णः देशः स्निग्धः देशाः रूक्षाः२' ते पोताना मे देशमा 8.1 २५ वाण डोय छे. तन मे देश ઉષ્ણુ સ્પર્શવાળ હોય છે. એક દેશ સ્નિગ્ધ-ચિકણા સ્પર્શવાળ હોય છે. તથા અનેક દેશે રૂક્ષ સ્પશવાળા હોય છે. આ બીજો ભંગ છે ૨ અથવા– 'देशः शीतः देश उष्णः देशाः स्निग्धाः देशः रुक्ष' ते चाताना शिम ઠંડા પશવાળો હોય છે. એક દેશમાં ઉણુ સ્પર્શવાળ હોય છે. અનેક દેશોમાં સ્નિગ્ધ સ્પર્શવાળો હોય છે. તથા એક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. એ शते मा श्रीने म छे 3 अथवा 'देशः शीतः, देश उष्णः देशाः स्निग्धाः देशाः रक्षाः४' त पाताना देशमा पशवाज डाय छ, तथा દેશમાં ઉણુ સ્પર્શવાળ હોય છે અનેક દેશોમાં સ્નિગ્ધ સ્પર્શવાળ હોય છે. તથા અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. એ પ્રમાણે આ ચોથો ભંગ છે.૪. या 'देशः शीतः देशा उष्णाः देशः स्निग्धः देशः रूक्षः५' ३ पाताना
શ્રી ભગવતી સુત્ર: ૧૩