Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५१०४ षट्प्रदेशिकस्कन्धे वर्णादिनिरूपणम् ६८१ नीलाश्च लोहिताश्च पीतश्च७, स्यात् कृष्णाश्च नीलश्च लोहितश्च पीतश्च८, स्यात् कृष्णाश्च नीलश्च लोहितश्च पीतश्च९, स्यात् कृष्णाश्च नीलश्च लोहिताश्च पीतश्च१०, स्यात् कृष्णाश्च नीलाश्च लोहितश्च पीतश्च ११, एते एकादश मङ्गाः, सर्वे ते चतुष्कसंयोगेन पञ्च पश्चाशद्रङ्गाः५५। यदि पञ्चवर्णः स्यात् कृष्णश्च नीलश्च लोहितश्च पीतश्च शुक्लश्च १, स्यात कृष्णश्च नीलश्च लोहितश्च पीतश्व शुक्लाश्च२, स्यात् कृष्णश्च नीलश्व लोहितश्च पीताश्च शुक्लश्च३, स्यात् कृष्णश्च नीलश्च लोहिताश्च पीतश्च शुक्लश्च ४, स्यात् कृष्णश्च नीलाच लोहितच पीतश्च शुक्लश्च५, स्यात् कृष्णाश्च नीलश्च लोहितश्च शुक्लश्व६, एवमेते षड्रमा भणितव्याः, एवमेते सर्वेऽपि एकतिकत्रिकचतुष्कपश्चकसंयोगेषु षडशीत्यधिकं भङ्ग शतं भवति । गन्धा यथा पञ्चपदेशिकस्य, रसा यथा एतस्यैव वर्णाः, स्पर्शा यथा चतु:मदेशिकस्य ॥मू० ४॥
टीका:--'छप्पएसिए णं भंते ! खंधे कइवन्ने कइगंधे कइरसे कइफासे पन्नत्ते ?' षट् प्रदेशिका खल भदन्त ! स्कन्धः कतिवर्णः, षट् प्रदेशाः-षट् परमाणका अवयवतया विद्यन्ते यस्य स्कन्धस्यावयविनः स षट्मदेशिकः स्कन्धः कतिवर्णः 'छप्पएसिए णं भते ! खंधे कइचन्ने कइगंधे इत्यादि' सू० ॥४॥
टीकार्थ--सूत्रकार ने पश्चादेशिकस्कन्ध के वर्ण गन्ध रस और स्पों का उसमें विभागशः वर्णन किया अब वे इन्हीं वर्ण गन्ध रस और स्पों को षट्प्रदेशिक स्कन्ध में विभागशः प्रकट करने के लिए 'छप्पएसिए णे भंते!' इत्यादि सूत्र का वर्णन करते हैं - इसमें गौतम ने प्रभु से ऐसा पूछा है-'छप्पएसिए णं भंते ! कहबन्ने कइगंधे कइरसे कइफासे पन्नत्ते' हे भदन्त ! छ परमाणु अव. यव रूप से जिस स्कन्धरूप अययची को होते हैं-अर्थात् जो स्कन्धरूप
પાંચ પ્રદેશવાળા અંધમાં વર્ણ, ગંધ, રસ, અને સ્પર્શોના સંબંધી કમથી કથન કર્યું હવે વર્ણ, ગંધ, રસ, અને સ્પર્શીને છ પ્રદેશ સ્કંધમાં भी मता। सूत्र छ. 'हप्पएसिए णं भंते ! खंघे कइवन्ने कईगंधे' त्याह____ -प्रीतम २१ाभी प्रभुने पूछे छे है-'छप्पएसिए णं भंते ! खंघे कइयन्ने कइगंधे कइरसे कइफासे पण्णत्ते ३ मापन २४५ ३५ २ अपनी પરમાણુ રૂપ છ અવયવ રૂપેથી હોય છે, અર્થાત્ જે કઇ રૂપ અવયવી છે પરમાણુના સગથી થયેલ હોય છે. એવે તે છ પ્રદેશવાળે રકમ કેટલા
શ્રી ભગવતી સૂત્ર : ૧૩