Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०४ षट्प्रदेशिकस्कन्धे वर्णादिनिरूपणम् ६९३ 'एवं सव्वे विनियगसंजोगे असीई भंगा' एवं सर्वेऽपि त्रिकसंयोगे अशीतिभङ्गा मपन्ति, पूर्वोक्तरीत्येति । 'जइ चउअन्ने यदि चतुर्वर्णः षट्पदेशिकः स्कन्धस्तदा 'सिय कालए य नीलए य लोहियए य हालिद्दए य१,' स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्चेनि प्रथमो भङ्गः१, "सिय कालए य नीलए य लोहियए य हालिदगा य२,' स्यात् कालश्च नीलश्च लोहितश्च हारिद्राश्च, एकाप्रदेशः कालः एकमदेशो नीला एकोलोहिता अवशिष्टास्त्रयः प्रदेशा हारिद्रा इति द्वितीयो भङ्गः२, हुए य सुकिल्लए य, (१०) सिय लोहियए य हालिद्दए य सुकिल्लए य, इन दश त्रिकसंयोगों में से एक २ त्रिकसंयोग के ८-८ भंग पूर्वोक्त पति के अनुसार कर लेना चाहिए। ‘एवं सव्वेवि तियगसंजोगे असीई भंगा' इस तरह से ये मय त्रिकसंयोग में ८० भंग हो जाते हैं ।
'जइ चउवन्ने यदि वह चार वर्णों वाला होता है तो सिथ कालए य नीलए य लोहियए य हालिद्दए यह कदाचित् वह कृष्णवर्णवाला नीलवर्ण वाला लोहितवर्ण वाला और पीतवर्ण वाला हो सकता है १ अथवा 'सिय कालए य नीलए य लोहियए हालिहगा ३२ वह एक प्रदेश में कृष्णवर्णवाला एक प्रदेश में नीले वर्ण वाला एक प्रदेश में लोहितवर्ण वाला और अनेक प्रदेशों में पीतवर्ण वाला छ. मने वा२ ३ १ वाणे य छे 240 48मे। छे. सिय नीलए य हालिदए य सुकिल्लए य५' ३७वा ते नासवाणा हाय छे. वा२ पी વર્ણવાળો હોય છે. અને કોઈવાર સફેદ વર્ણવાળો હોય છે. આ નવમે ભંગ छ. सिय लोहियए य हालिद्दए य सुक्किल्लए य १०' वा Res વાળો હોય છે. કેઈવાર પીળાવવાળે હેય છે. અને કેઈવાર સફેદ વર્ણવાળે હોય છે. આ દમો ભંગ છે. ૧૦ આ રીતે ત્રિકસંયોગી દસ માં એકએક ત્રિકસંગીના ૮-૮ આઠ આઠ ભાગે પહેલા કહ્યા પ્રમાણેની पद्धति अनुसार मनावी . 'एवं सव्वे वि लियगसंजोगे असीई भंगा' मा शते ત્રિકસંગી ૮૦ એંસી ભંગ થાય છે.
'जह चवन्ने' ने त छ प्रदेश २, ५ या वाणा य त 'सिय कालए य नीलए य लोहियए य हालिहए य १' पार पाडाय છે. કોઈવાર તે નીલલર્ણવાળો હોય છે. કોઈવાર તે લાલવર્ણવાળો હોય છે અને કોઈ વાર તે પીળાવવાળો હોય છે. આ પહેલે ભંગ છે. ૧ અથવા 'सिय कालए य नौलए य लोहियए य हालिहंगा य२' में प्रदेशमi que વાળો હોય છે. એક પ્રદેશમાં નીલવર્ણવાળો હોય છે. તથા એક પ્રદેશમાં લાલ વર્ણવાળ હોય છે તથા અનેક પ્રદેશમાં પીળ.વર્ણવાળે છે. આ બીજે
શ્રી ભગવતી સૂત્ર : ૧૩